SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 A DESCRIPTIVE CATALOGUE OF smi, are given. In this Ms. sheets are written only on one side. In most of the copies of Sri Sūkta, arrangements of Rks are different, additions and omissions of Rks are also found. This Ms. is unaccented and is much worn out. The Viniyoga of the Sri Sūkta is thus given in the RgVidhana of Saunaka :--- य इच्छेद्वरदां देवीं श्रियं नित्यं कुले स्थितां । स शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ॥ श्रियः पञ्चदशर्चच श्रीकामस्सततं जपेत् । आवाहयेच्छ्रियं पद्मे पञ्चभिः कन्य(न)केपि वा ।। उपहारानुपहरेच्छुक्लान् भक्ष्यान्पयो दधि । स्थाली वा?(पाक)च शालीनां पयसा संप्रकल्पयेत् ।। चान्द्रायणकृतात्मातु प्रपद्येत् प्रयतश्श्रियम् । सर्वोषधीभिः फांटाभिः स्नात्वाद्भिः पावनैरपि । उपैतु मां देवसख इति राज्ञोऽभिषेचनी । मनस: काममित्येषा पशुकामाभिषेचनी ॥ कर्दमेनेति यः स्नायात् प्रजाकामश्शुचिव्रतः । अश्वपूर्वामिति स्नायाद्राज्यकामशुचिव्रतः ॥ लोहिते चर्मणि स्नायाद्राह्मणस्तु यथाविधि । राजकर्मणि वैयाघ्र क्षत्रियस्त्वथ रौरवे ।। बस्तचणि वैश्यस्तु होमः कार्यस्त्वनन्तरम् । चन्द्रामिति तु पद्मानि जुहुयात्सर्पिषा द्विजः ।। आदित्यवर्ण इत्यनया बिल्वहोमं विधीयते । बिल्वेष्म एव वामिः स्यात्स्थालीश्च जुहुयाहिजः ॥ दशसाहनिको होम: श्रीकाम: प्रथमो विधिः । हुत्वा तु प्रयुतं सम्यगनन्तां विन्दते श्रियम ॥ अयुतं शतकृत्वस्तु हुत्वा शुक्लानि सर्विषा । अनन्तामव्यवच्छिन्नां शाश्वती विन्दते श्रियम् ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy