SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 A DESCRIPTIVE CATALOGUE OF Remarks :-In these four, the second section 'अतो देवाः' forms also a section of Visnu sakta and the fourth-'संसृष्टं धनं०-'. forms also the last Rk of Manyu Sūkta. The Ms. is accented and is in excellent condition. The विनियोग of the पुरुषसूक्त is given in detail in the Rgvidhāna of Saunaka. The following extracts give a good summary of the same: " शुक्लपक्षे शुभे वारे सुनक्षत्रे सुगोचरे । द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् । दम्पत्योरुपवासस्स्यादेकादश्यां सुरालये। ऋग्मिष्षोडशमिस्सम्यगर्चयित्वा जनार्दनम् !! चरुं पुरुषसूक्तेन अपयेत्पुत्रकाम्यया । प्राप्नुयाद्वैष्णवं पुत्रमचिरात्सन्ततिक्षमम् ॥ हुत्वानं विधिवत् सम्यक् ऋग्भिष्षोडशभिर्बुधः । कृताञ्जलिपुटो भूत्वा स्तवं ताभिः प्रयोजयेत । ................................ आयुष्मन्तं सुतं सूते परामेधासमन्वितम् । धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा ।। अप्स्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरेस्सम्यगर्चनं मुनिभिः स्मृतम् ।। अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् । प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ।। तद्भक्तस्तन्मनायुक्तो दशवर्षाण्यनन्यभाक । साक्षात्पश्यति तं देवं नारायणमनामयम् ।। सर्वत्रैवात्मनात्मानं पश्येदृषिपरायणः । जपेञ्चैव सदा स्नात: पवित्रमिदमुत्तमम् ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy