SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 161 SANSKRIT MANUSCRIPTS भुक्तां वा पायसं सद्यश्छर्दयित्वा निधापयेत् । तच्चूर्णाकृत्य जायायै देयं संवननं स्मृतम् ॥ महावृक्षफलान्येवमयुग्मान्यभिमन्त्रयेत् । तेषां युग्मानि भुञ्जीत स्वयमर्धानि शेषयेत् ॥ तानि दद्याद्यमिच्छेत्तु वशीकर्तुं जपनृषिम् । सुहृद्भूत्वा सुहृद्यस्य देयं संवननं स्मृतम् ।। एकैकमभिरूपं तु हृद्यसूक्ताद्यतः पुनः । कर्माणि स्वभिरूपाणि कुर्याद्यस्तु यथेच्छति ।। पराकदासस्य विधि हृद्येनोक्तं विदुर्बुधाः । स्त्रीणां संवननं चैतत पुंसामपि विधीयते ॥ द्वेष्ये तु ज्ञातिनामेव जपेञ्चैव सदा युधि । खादिरं कारयेच्छकुं हृदि तं सनिवेशयेत् ॥ कृत्वा प्रतिकृतिं पूर्व पांसुभिर्वाथ वा तुषैः । इषुमप्यनुमन्त्र्यैव सङ्ग्रामं सम्प्रकल्पयेत् ॥ रिपुनमेतज्जानीयात्प्रयुक्तः पराजितम् । पराकदासप्रेष्याएं हृद्यं संवननं स्मृतम् ।। चिन्तयन्मनसैवैनत्सूक्तं सिद्धिं नियच्छति ॥ [Rg-vidhana. Verses 436-474.] ॥ ऋग्वेदसंहिता ॥ 282. RG-VEDA SAMHITA. Not noticed by Burnell. Substance-Paper. Size-61X4 inches. Sheets-2. Lines-8 to a Page. Script Devanagari. No of Granthas-20. Complete. Beginning, end and colophon--Same as No. 281. Subject: Manyusūkta. Astaka VIII-3-18-19] [Mandala X-7-83-84. 21 For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy