SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11008 A DESCRIPTIÙE CATALOGUE OF सुरक्तमाञ्जिष्ठपराम्बरः शिरवी पवित्रपाणिर्ददृशे तदद्भुतम् ॥ इति ॥ सशिरंव वपनं कृत्वेत्येतदपि सविष्टरमन्नं भुञ्जीतेत्यादिवत्कर्तव्यसाहित्येनान्वयः । तेन शिखासहित एव शषवपनं कुर्यादित्यर्थः । न पुन मघृतमन्नं भुञ्जीतेत्यादिवत् । 'बहुप्रमाणविरोधात । तस्मात्परिव्राजकानां शिग्वाधारणमेव यूक्रमिति प्रतिभाति । D. No. 17271 Pages, 21. Lines, 6 on a. page. Grantha. Injured. Extent, 256 granthas. झगर्थविचारः । RGARTHAVICĀRAĦ. Begins on fol. 67 u of the MS. described under D. No. 11336. Incomplete. A discussion on the meaning of certain vedic hymns. Beginning : यो वैतां x x x x प्रजां ददुः । अस्थार्थः यः पुरुषः । भमतेनेति जात्येकवचनम् । अमृतैः सूरिभिः । आवृतां परिपूर्णां तां प्रसिद्धां पुरी वेद जानाति । तस्मे ब्रह्म श्रीमन्नारायः ब्रह्मा चतर्मुखः । च शब्देन रुद्रादिः समुच्चीयते । ___ यजुर्वेदे द्वितीयकाण्डे तार्तीयप्रश्ने प्रजापतेस्त्रयस्त्रिंशददुहितरः आसन्नित्यारभ्यामिताक्षिकपरिणीतभार्यापरिग्रहदोषशान्तये चन्द्रकर्तकादित्यदेवताकचरुद्रव्यकप्रतीतयागे चन्द्रममः कर्तृतया स्वाराज्यदेवताफलप्रदानप्रतीतः । पूर्वमिन्द्र ऐश्वर्ययोगे दृष्टान्ततयोक्तः । इह ल निर्जितशत्रुवर्गत्वे दृष्टान्ततयोपात्तः । End : D. No. 17272 Pages, 10. Lines, 5 on a page. Grantha. Injured. Extent,60 granthas. महावाक्यविवरणम् by शङ्कराचाये । MAHĀVĀKYAVIVARAŅAM by Sarkarācārya. Begins on fol. 78 a of the MS. described under D. No. 11336. Same work as that described under D. No. 4710. Complete but the last leaf is slightly injured. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy