________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11007 D. No. 17269 Pages, 10. Lines, 5 on a page. Grantha. Injured. Extent, 40 granthas. बद्धमुक्तव्यवस्थाविचारः । BADDHAMUKTAVYAVASTHĀVICĀRAỊ.
Bogins on fol. 52 a of the MS. described undor D. No. 11336. Same work as that described under D. No. 17266. Incomplete. Foll. 54 and 55 a contain Jivalakşaņa vicāraḥ, Fol. 56 a contains Anandatāratamyakhandana.
D. No. 17270 Pages, 16. Lines, 5 on a page. Grantha. Injured. Extent, 100 granthas. शिरवादण्डयज्ञोपवीतधारणसमर्थनम् ।। SIKHĀDAŅDAYAJÑOPAYİTADHĀRAŅASAMARTHANAM.
Begins on fol. 57 a of the MS. described under D. No. 11338. Complete.
In support of the view that Sanyāsins must have a tuft of hair on the head, must carry the three sticks" and must wear the sacred thread". Beginning :
कैश्रित्परमहंसैब्रह्मसूत्रमुत्सृज्यते। किं तद्यज्ञोपवीतधारण प्रमाणाभावाद्वा उत सामान्यतः प्राप्तस्य विशेषतो बाधाद्वा गृहस्थाश्रमानुष्ठित कर्मणां निवृत्तेरर्थात्तत्तदङ्गभूतयज्ञोपवीतनिवृत्तिश्च स्यादित्याशयाहा आहोवित् पूर्विकाणामनुष्ठानाहा । न प्रथम
कैश्रित्परमहसैस्त्रिदण्डधारणं विहायैकदण्डधारणं क्रियते : तत्प्रमाणविरुद्धमिति प्रतिभाति । कथमिति चेत् । शाट यायनकोपनिषदि कुटीचकादिचतुर्विधपरिव्राजकस्वरूपकथनप्रकरणे
त्रिदण्डमुपवीतं च वासः कोपीनमेव च । शिक्यं कवचमित्येतद्विभृयाद्यावदायुषम् ॥
___ इति वर्तते ।
स वै द्विजातिस्तरूणस्त्रिदण्डभृकमण्डलोष्णीषधरोऽप्यजायत ।
For Private and Personal Use Only