SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 10983 End : विपर्यये बाधकं विशेष इति चेन्न। तस्येहापि सत्वात् । तदभावे स्वभावत्वानुपत्तेः । उपपत्तौ वा किं बाधकानुसरणव्यसनेनेति विशेषस्य विशेष प्रति प्रयोजकत्वाच्च । D. No. 17228 Pages, 14. Lines, 8 on a page. Grantha. Good. Extent, 168 granthas. आत्मतत्वविवेकदीधितिः by रघुनाथशिरोमणि । ĀTMATATTVAVIVEKADĪDHITIỂ by Raghunāthasiromaņi. Begins on fol. 6a of the MS. described under previous number. This is a commentary on Udayana's Atmatattvaviveka. Breaks off in the kşanabhanguravāda in the first pariccheda. This work is otherwise known as “ Bauddhadhikkāradidhiti”. Beginning : ओं नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अरवण्डानन्दबोधाय पूर्णाय परमात्मने ॥ निर्णीय सारं शास्त्राणां तार्किकाणां शिरोमाणः । आत्मतत्त्वविवेकस्य भावमुदभावयत्ययम् ।। शिष्टाचार परम्परापरिप्राप्ताभिमतकारम्भसमयकर्तव्यताकं कृतमिष्टदेवतानमस्कार शिष्यान् शिक्षयितुमादौ निबध्नाति स्वाम्यमित्यादिना । End : बीजमङ्करं करोतीति बुद्धेश्च फलोपहितं खरूपं फलाव्यवहितप्राक्काल. वृत्तिखरूपं वा विषयो न तु कुर्वद्रूपत्वामिति । लिङ्गामावादिनि । साध्याप्रसिद्ध्या व्याप्त्यग्रहेण लिङ्गत्वायोगादिति । तज्जातीयत्वाविशेषेऽपि करणाकरणेन • • • • • • | D. No. 17229 Pages, 94. Lines, 8 on a page. Grantha. Good. Extent, 1,316 granthas. मात्मतच्चत्रिवेकदीधितिव्याख्या by गदाधर । ATMATATTVAVIVEKADĪDHITIVYAKHYA by Gadādhara. Begins on fol. 13a of the MS. described undor D. No. 17227. Contains Kşanabhangavāda incomplete. This is a commentary on Atmatattvavivekadidhiti of Raghunatha. siromani. - 2 For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy