SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 10975 लन्धराज्याः कृतार्थाश्च सकृष्णाः पाण्डुनन्दनाः । सुरवमावसन्तस्तत्र स्वराज्ये जितशत्रवः (१) ॥ एतस्मिन्नन्तरे तेषु कौन्तेयेषु (त) पञ्चसु । कदाचिदर्जुनः कृष्णं स्तोत्रं कर्तुं समुद्यतः ।। इत्येवम नेनोक्तः प्रहसन्वाकयमब्रवीत् । आविर्भावान्मदीयांश्च कुत्र द्रक्ष्यासि फाल्गुन :: तथापि कृपया तुभ्यं वक्ष्यामि भरतर्षभ । वैकुण्ठे पद्महस्तायै दर्शितं भीमदर्शनम् ।' नरसिद्मावतारं च शत्रुपक्षविनाशकम् । पुनर्लक्ष्मीनियोगाच्च विधातृतपसा भुवि । कदम्बस्याश्रमे रम्ये अवतारं कृतं मया । इत्युक्तस्तेन कृष्णेन फल्गुनः प्रत्युवाच तम् ॥ अद्य सवितुमिच्छामि नरकेसरिणं भुवि । इत्युक्ता भ्रातृभिः सार्धं प्रतस्थे पाण्डुनन्दनः ॥ दामोदरं पुरस्कृत्य कदम्बाश्रममाययौ । नरपञ्चाननं दृष्ट्वा प्रणम्य विधिवत्प्रभुम ॥ नरसिह्मनरवाग्रेण विदारितारपूदरम् । वामदक्षिणपार्श्वस्थता_प्रहादसेवितम् ॥ पद्मतीर्थं ब्रह्मतीर्थमृषिातीर्थ ततः परम् । पश्चात्प्रहादतार्थ च तीर्थमानन्दमेव च ॥ नारसिमं ततः पश्चात्संसारदुरितापहम् । यादवं पाण्डवं चेति ह्यष्टतीर्थानि भारत ।। अत्र त्वमपि लक्ष्मीश नरसिमस्य सन्निधै।। सान्निध्यं च सुहृत्स्नेहात्कर्तव्यं कमलालय ॥ अर्चारूपिणमानन्दजनकं जगतां सदा । कृष्णं संस्थाप्य विधिवत्कृतकृत्योऽभवत्ततः ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy