________________
Shri Mahavir Jain Aradhana Kendra
10974
www.kobatirth.org
A. DESCRIPTIVE CATALOGUE OF
D. No. 17210
Palm leaf. 14 x 11 inches. Pages, 52. Lines, 5 on a page. Telugu. Injured. Old. Extent, 500 granthas.
अनन्तव्रतोद्यापन कल्पः ।
ANANTAVRATODYĀPANAKALPAH.
Same work as that described under D. No. 8168.
Complete.
Contains Pūjāvidhāna and katha.
D. No. 17211
Pages, 52. Lines, 6 on a page. Kannada. Slightly injured. Extent, 624 granthas.
अर्जुनपुरीमाहात्म्यम् ।
ARJUNAPURIMAHATMYAM.
Begins on fol. la of the MS. described under D. No. 9934.
Contains 1 to 12 Adhyāyās.
Complete.
On the greatness of Arjunapuri.
Beginning :
Colophon :
Acharya Shri Kailassagarsuri Gyanmandir
क्रोधादुद्भूतनासास्फुटसुषिरयुगध्मातनिर्घात भूभूत्सङ्घातस्तम्भजात्यस्फुरद घरदलस्तीक्ष्णदंष्ट्राकरालः । दिक्षु प्रक्षिप्तचक्षुः क्षितिभरभर मृत्प्राप्तिपक्ष्यं दिदृक्षू रक्षोवक्षःक्षतासृक्स्नपितनखमुखः पातु मां श्रीनृसिह्नः || वेदव्यासं हरेर्दासं हंसं श्रीहरिशंसिनम् । अष्टादशपुराणानां कर्तारमहमाश्रये ॥ सुरासुरशिरोरत्नं मौलिरत्नप्रभारुणम् । श्रीमदर्जुनपुरीशाननारसिह्नस्य शासन ( ? ) म् ॥ कदाचित्पूर्वसमये तपस्यन्तं महामुनिम् । अभिवादयितुं सर्वे मुनयः समुपागमन् ॥
इति श्रीब्रह्माण्डपुराणे अर्जुनपुरीमाहात्म्ये अगस्त्य गौतम संवादे प्रथमोऽध्यायः ।
*
*
ब्रह्मणा स्थापितः पूर्वं कदम्बस्याश्रमे शुभे । ऋषिणाराधितः सम्यक्कदम्बेन महात्मना ||
For Private and Personal Use Only