SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10972 A DESCRIPTIVE CATALOGUE OF D. No. 17207 Pages, 23. Lines, 5 on a pago. Grantha. Injured. Extent, 184 granthas. शाण्डिल्यसहिता । SANDILYASAMHITA. Begins on fol. 47 a of the MS. describod under D. No. 10005. Contains the Devavākyavidhi in Utsavādhikaraṇa. A work similar to the above. Beginning : शाण्डिल्यः -- भगवन्देवदेवेश लोकानुग्रहकारक । विप्वक्सेनार्चनं ब्रूहि साधकानां हिताय वै ॥ श्रीभगवानुवाच --- विष्वक्सेनार्चनं वक्ष्ये सर्वधर्मार्थसिद्धिदम् । क्रमाच्छृणु मुनिश्रेष्ट त्रिविधं रा पूजनम् ॥ गुरुपंक्तचर्चने त्वेकं तदीयं च विशेषतः । सान्तस्थपरिवाराणामर्चने च तथैव च । विसर्जनं च देवस्य गणनाथ यजेद्धः । स्नानाद्यमालये कार्य साङ्गोपाङ्गसमन्वितम् ॥ यजनं विहितं तत्र गणनाथं सपीठकम् । End: अनुक्तमन्यतो ग्राह्यं ब्रूयाद्राजोपचारवत् । अज्ञानाद् ज्ञानतो वापि न किंचिदनृतं वदेत् ।। मोहेन चानृतं ब्रूयाद्देवदेवस्य सन्निधौ । मेषयोनिशतं गच्छेत्तदन्ते मूकनां ब्रजेत् ॥ तस्मात्सर्वप्रयत्नेन नानृतं श्रावयेद्वधः । Colophon : - इति श्रीपाश्चरात्रे शाण्डिल्यसंहितायामुत्सवाधिकरणे देववाक्यविधेिः एमाप्तः ! For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy