________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुर्वासः संहितायां सुदर्शननृसिह्मकल्पः । अगस्त्य उवाच
THE SANSKRIT MANUSCRIPTS
D. No. 17206
Pages, 34. Lines, 5-7 on a page. Telugu and Grantha. 370 granthas.
दुर्वासः संहिता |
DURVĀSASSAMHITĀ.
Begins on fol. 30a of the MS. described under D. No. 10005. Contains Adhyāyas 26, 27 and 28 complete and 29 incomplete. A work relating to the Pañcaratra Agama of the Śrì Vaishnavas purporting to have been expounded by the sage Durvāsas.
Beginning :
भगवन्मुनिशार्दूल शत्रुपीडाविधिं मम । तत्सर्वं विस्तरेणैव मह्यं ब्रूहि महामते ।। दुर्वासा उवाच
Acharya Shri Kailassagarsuri Gyanmandir
ऽध्यायः । End :
Injured.
साधु साधु माहाभाग प्रश्नं गुह्यतमं परम् । धर्मार्थकाममोक्षाणां कर्ता नारायणो हरिः ॥ तस्य देवस्य जगति मूर्तिरासीन्नृसिंझिका । भक्तानां विजिगीषूणां जयाय सकलेश्वरी ॥ एकविंशतिमेदेन तस्य पूजां विधिक्रमात् । पठिनो मूर्तिभेद तन्त्रेऽस्मिन्शा धन्विना (?) ॥
10971
Colophon :
इति पाश्चरात्रे दुर्वासस्संहितायां श्रीसुदर्शननारसिंहविधाने षाशो
For Private and Personal Use Only
ऽध्यायः ।
Colophon :
इति श्रीपाचरात्रे दुर्वासस्संहितायां सुदर्शननारसिझविधानं नामाष्टाविंशो
एवं संचिन्त्य कमलं हृदये मतिमान्नरः । तत्रैव पूजां कृत्वैव गन्धपुष्पैरलङ्कृतम् । मनसा कारयेद्धोमं नादिभिभिधम् ( ? ) । प्राणायामत्रयं कुर्यात् । ओं सहस्रार हुंफट् ॥
Extent,