SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दुर्वासः संहितायां सुदर्शननृसिह्मकल्पः । अगस्त्य उवाच THE SANSKRIT MANUSCRIPTS D. No. 17206 Pages, 34. Lines, 5-7 on a page. Telugu and Grantha. 370 granthas. दुर्वासः संहिता | DURVĀSASSAMHITĀ. Begins on fol. 30a of the MS. described under D. No. 10005. Contains Adhyāyas 26, 27 and 28 complete and 29 incomplete. A work relating to the Pañcaratra Agama of the Śrì Vaishnavas purporting to have been expounded by the sage Durvāsas. Beginning : भगवन्मुनिशार्दूल शत्रुपीडाविधिं मम । तत्सर्वं विस्तरेणैव मह्यं ब्रूहि महामते ।। दुर्वासा उवाच Acharya Shri Kailassagarsuri Gyanmandir ऽध्यायः । End : Injured. साधु साधु माहाभाग प्रश्नं गुह्यतमं परम् । धर्मार्थकाममोक्षाणां कर्ता नारायणो हरिः ॥ तस्य देवस्य जगति मूर्तिरासीन्नृसिंझिका । भक्तानां विजिगीषूणां जयाय सकलेश्वरी ॥ एकविंशतिमेदेन तस्य पूजां विधिक्रमात् । पठिनो मूर्तिभेद तन्त्रेऽस्मिन्शा धन्विना (?) ॥ 10971 Colophon : इति पाश्चरात्रे दुर्वासस्संहितायां श्रीसुदर्शननारसिंहविधाने षाशो For Private and Personal Use Only ऽध्यायः । Colophon : इति श्रीपाचरात्रे दुर्वासस्संहितायां सुदर्शननारसिझविधानं नामाष्टाविंशो एवं संचिन्त्य कमलं हृदये मतिमान्नरः । तत्रैव पूजां कृत्वैव गन्धपुष्पैरलङ्कृतम् । मनसा कारयेद्धोमं नादिभिभिधम् ( ? ) । प्राणायामत्रयं कुर्यात् । ओं सहस्रार हुंफट् ॥ Extent,
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy