SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11201 संचयास्तिङ्सुबन्तानां वाक्यान्याहुर्विपश्चितः । तान्येव कविलप्प्तानि साथीनि सरसानि च । सालङ्काराणि • . ' ण्याहु: काव्यं मनीषिभिः ॥ गद्यं पद्यं च मिश्रं च त्रिविधं काव्यमुच्यते । पद्यं च छन्दसा बद्धं गधे वाक्यकदम्बकम् ॥ ॥ विलीयमानविहगैः निमीलद्भिश्च पङ्कजैः । End : विकसत्या च मालत्या गतोऽस्तं ज्ञायते रविः । वक्ता च यजमानश्चेत्कालो होमस्य संप्रति । विटभेदन बोद्धव्यो वेश्याभिगमनोद्यमः ॥ चपले लोचनेनालं मनश्चालयितुं मम । इत्यर्थव्यक्तिके तस्मिन्काका वाक्येऽवसीयते ॥ इत्यादि तेषां विस्तारस्स . . . हकोच्यते । दिङ्गात्रं दर्शितं प्राज्ञैरनुक्तमनुगम्यताम् ॥ Colophon : इति शब्दार्थनिर्णयप्रकरणम् । D. No. 17898 Pages,3. Lines, 7 on a page: Extent,42granthas. भीमहालङ्कारः । BHĀMAHĀLANKÁRAĦ. Begins on fol. 686 of thu MS. described under D. No. 17690. Incomplete. Similar to the above. Beginning : अभिन्नभिन्नरूपाय परमानन्ददायिने । अशेषजगदानन्ददायिने परमात्मने ॥ अभिन्नभिन्नरूपाय निरपायाय ते नमः । x x x संघातसंमलनसमुज्वलम् ॥ भामहः कथयाम्यद्य गद्यपद्यादिलक्षणम् । पयं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy