SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11206 A DESCRIPTIVE CATALOGUE OF प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालाथसिद्धये ॥ Colophon: विषुवं तद्गुण द्वाभ्यां । सविता त्वष्टाथ वायुश्च । याः पर्वभदानकलाः । कला दश च विंशस्स्यात् । कार्याशाष्टिकस्थाने । प्रपद्येते श्रविष्ठादौ पञ्चसंवत्सरमयं, पञ्चसंवत्सरमयं वस्तु । D. No. 17696 Pages, 3. Lines, 7 on a page. Extent, 47 granthas. शिक्षा । SIKSA. Begins on fol. 65b of the MS. described under D. No. 17690. Incomplete. Same work as that described under D. No. 989. End: छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । शिक्षा प्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ॥ ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ।। तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ॥ D. No. 17697 Pages, 4. Lines, 7 on a page. Extent, 63 granthas. काव्यलक्षणम् । KAVYALAKŞAŅAM. Begins on fol. 67a of the MS. described under D. No. 17690. Contains Sabdārthanirnayaprakarana only. On Rhetoric. Beginning : माथ काव्यलक्षणममृतानन्दीये अकारादि क्षकारान्ता वर्णास्तु पदतां गताः । पादानि विविधानि स्युस्तिसुबन्तविभेदतः ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy