________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11177
THE SANSKRIT MANUSCRIPTS सिद्धं विबुधजनेष्टं विदितारिवलवाड्यं प्रणम्याप्तम् । लिङ्गानुशासनमहं वच्म्याभिः समासेन ॥ १ ॥
- इति ।
End:
व्याथि(डि) प्रयुक्तमथवाररुचञ्च चान्द्र जैनेन्द्रलक्ष्म(क्ष)णगतं विविधं तथान्यम् (त्) । लिङ्गस्य लक्ष्म हि समस्य विशेषयुक्त मुक्तं मया परिमि(तं) तास्त्रिदशा इवा(हा)र्याः । अव्यापि संशयि गतार्थमनिष्टसङ्गि लिङ्गानुशासनमिहाज्ञतया मया राम् (त)। प्रोक्तं हि क(किञ्चिद)चन विचार्य तदावयः संस्कार्यमस्ति यदि कार्यमुतावधा( धी)र्यम् ।। लिङ्गानुशासनमिदं कृतमुन्नतेन । शुभैर्गुणैः कविहितं भुवि बामनेन । वुद्धया(हा)रिवलं विषम(मलं)शब्दगतं प्रमेयं
नातः परं पर(शुभ)तर शुभ(स्फुट)मस्ति लोके ॥ Colophon :
इति वामनीयं लिङ्गानुशासनं सव्याख्यानं संपूर्णम् ॥
शानश्शनः । शानश्शनायनः। शनिश्शनकता। कृ (कु)तस्तकायः । कातस्ततिकः । एयस्ततायनः । कौतः कुतिकः । कदाचित्। कदाचित्कः । इत्यादि सर्वत्रालोक्णवगन्तव्यः ।
वाग्विषयव्यमहकत(स्यच महनः)संक्षेपत एव लिङ्गविधिरेषः । यत्रोक्तमत्र सद्भिस्तल्लोकत एव विज्ञेयम् ॥ ॥ दिव्यं वर्षसहस्रं प्रोवाच बृहस्पतिस्तु शक्राय । न बुबोध शब्दशास्त्रं विद्वानपि सकलदेवराजोऽपि ॥ ॥
Colophon:
' सम्पूर्णम् ॥
14A
For Private and Personal Use Only