________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11176
A DESCRIPTIVE CATALOGUE OF
Beginning :
गजवदनमनङ्गाङ्गारिंगङ्गाधराङ्गा
च्छुभगुणगणगौरीमङ्गलाङ्गाच्च जातम् । सुभगगगनगात्रं गाढगूढागमाङ्ग
गणपतिमगतुङ्ग नौमि . . . . . . ॥ लिङ्गं जिना नाचार्यः पृष्टश्शिष्येण केनचित् । इदं वारुचिस्तस्मै प्रोवाच हितकाम्यया ॥
यावान् कश्चित्भ्रान्तश्शब्दस्स नपुंसके तु वोद्धव्यः । अन्यत्रहि वृत्तमित्र . . . . आम्नायात् । यावानिति । “यत्तदेतेभ्यः परिमाणे वतु' विति वतुष्प्रत्ययः । कात्स्याभिधायी। यः कश्चित् जगति त्रान्तश्शब्दः सर्वोऽपि नपुंसकठिङ्गे बोहव्यः । अन्यथा . . . . इदं गात्रं, इदं नेत्रं, इदं पात्रं, इदं शास्त्रं, इदं वस्त्रं ; तुशब्दोऽवधारणार्थः पादपूरणार्थो वा । किमिदं नपुंसकं नस्त्री न पुमानित्यर्थः । अत्रापबादः वृत्र मित्र पुत्र मन्त्र इत्येतान्वजयित्वा परिशिष्टस्त्रान्तशब्दो नपुंसके प्रत्येतव्यः ।
End :
मणादि तद्धिताख्या अप्यय(व्यय)तः प्रत्यया विधीयन्ते । व्याकरणेषु तदन्ना दृष्ठा नानार्थवाचकाशब्दाः ॥ अणादयस्तद्धितसंज्ञकाः प्रत्यया भव्ययेपु विधीयन्ते। यथा
Beginning :
सर्वेजनासहस्रास्या युगपहनुमद्यताः । न कलामपि भारत्या ब्रूयुवर्षतिरपि ॥ श्रेयांस शिवमीश्वरं प्रशमिताशेषात्मदोषाशयं
विश्वक्लेशविनाशिनं शुभनिधिं नत्वा गुरुं च त्रिथा । यहचाडिप्रमुरवैः प्रपञ्चबहुलं लिङ्गस्य लक्ष्मोदितं
तत्संहृत्य मया यथा निगदितं व्याख्यायते जानताम ॥ भय सकलबुधजनाभिमत साधुशब्दप्रयोपयोगिलिङ्गमवश्यमनुशिष्य. मतियहुतरमपि सामान्यविशेषवता लक्षणेनेति कृत्वा तदनुशासनमशेषविनो पशमनाय मङ्गलपूर्वकमाभधीयते ।
For Private and Personal Use Only