SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS वाच्यं यद्वस्तु स आश्रय इत्यर्थः । एकमेव हि तत्वं रुच्यते । यदुक्तम् इति । End : Colophon : www.kobatirth.org वदन्ति ततच्चविदस्तत्वं यद् ज्ञानमद्वयम् ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ इन हरिलीलाविवेकः । Acharya Shri Kailassagarsuri Gyanmandir : अतत्वे तच्ववीर्येषां तत्वे चातच्वधीर्नृणाम् | न तानानन्दयन्त्येता बोपपदेवस्य सूक्तयः ॥ अस्य व्याकरणे वरण्यघटनास्फीताः प्रबन्था दश प्रख्याता नव वैद्यकेऽथ तिथिनिर्धारार्थमेकोऽद्भुतः । साहित्ये त्रय एव भागवततच्वोक्तौ त्रयस्तस्य सूच्यन्तर्वाणि शिरोमणेरिहगुणा: के के न लोकोत्तराः । लक्ष्म्या सुवर्णलतया वपुषिप्रकाण्डे श्लिष्टस्तनस्तचकनम्रतयातिमात्रम् । सच्छायकः शितिरुचः फलितस्तमालस्तापं व्यपोहतु भावाध्वभवं हरिन || हरिलीलाविवेकोऽयं रामराजस्य वेश्मनि । निकटे रचयाचके तुष्टये हेमाद्रिणा सताम् ॥ लक्ष्म्या नित्यनिषेविताय दधते शङ्खं रथाङ्गं गदां चापासी च समुल्लसन्मरकतस्तं भोपमै हुभिः । केयूरोदरबन्धहारमुकुट श्रीवत्सपीतांबरकीटकाभिरामवपुषे पुंसे परस्मै नमः । 11165 त्रिभिः शब्दै - For Private and Personal Use Only D. No. 17605 Palm leaf 172 x 18 inches. Pages, 270. Lines, 7 on Injured. Extent, 3,780 granthas. कालामृतम् with व्याख्या उज्वला by वेङ्कटयज्वन् । KĀLĀMṚTAM WITH COMMENTARY UJVVALA by Venkatayajvan. & page. Telugu.
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy