________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11164
A DESCRIPTIVE CATALOGUE OF
स्कन्धै दशभिः शारवा वितन्वविजसेवितः । सा च द्वितीय दशमे दर्शिता दशधा यथा ॥ अत्र सों विसर्गश्च स्थानं पोषणम्तयः मन्वन्तरेशानकथा निरोधो मुक्तिनाश्रयः (?) ।
Colophon:
इति हरिलीलायां प्रथमः स्कन्धः । End :
कर्मणामर्पणं विष्णौ वात्ता (स्य परस्परम् ।
विजने चिन्तनं विष्णोर्योगानां लक्षणं क्रमात् ॥ इति भागवतस्यानुक्रमणी रमणीकृता ।
विदुषा वोप्पदेवेन श्रीमत्केशवसूनुना ॥ हरिलीलेति नामेयं हरिभक्तैविलोक्यताम् ।
अस्या विलोकनादेव हरौ भक्तिर्विवर्धते ॥ Colophon :
इति श्रीमहोप्पदेव कृती हरिलीला समाप्ता ।
_D. No. 17604 Pages, 9. Lines, 20 on a page. Devanagari. Good. Extens, 90 granthes.
हरिलीलाविवेकः by हेमाद्रिः । HARILILĀVIVEKAự by Hemādri.
Contains 12th Skandha. Complete.
This is a commentary on the Harilila of Boppadova. Beginning:
. एवं तृतीयादिषु न . . . न्दिरत्वा क्रमादाश्रयाद्वादशेत्याह " आश्रयो द्वादशस्कन्धे त्रयोदशभिरीरितः" । स्पष्टम् ।
__ अत्र लक्ष गमाह--आश्रायं च परम्पर्य(ब्रह्म)परमात्मा रमापतिः । निर्गुणं तत्वं ब्रह्म । त्रिगुणं परमात्मा । सत्वगुणं रमापतिः ब्रह्मशब्द
For Private and Personal Use Only