SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11164 A DESCRIPTIVE CATALOGUE OF स्कन्धै दशभिः शारवा वितन्वविजसेवितः । सा च द्वितीय दशमे दर्शिता दशधा यथा ॥ अत्र सों विसर्गश्च स्थानं पोषणम्तयः मन्वन्तरेशानकथा निरोधो मुक्तिनाश्रयः (?) । Colophon: इति हरिलीलायां प्रथमः स्कन्धः । End : कर्मणामर्पणं विष्णौ वात्ता (स्य परस्परम् । विजने चिन्तनं विष्णोर्योगानां लक्षणं क्रमात् ॥ इति भागवतस्यानुक्रमणी रमणीकृता । विदुषा वोप्पदेवेन श्रीमत्केशवसूनुना ॥ हरिलीलेति नामेयं हरिभक्तैविलोक्यताम् । अस्या विलोकनादेव हरौ भक्तिर्विवर्धते ॥ Colophon : इति श्रीमहोप्पदेव कृती हरिलीला समाप्ता । _D. No. 17604 Pages, 9. Lines, 20 on a page. Devanagari. Good. Extens, 90 granthes. हरिलीलाविवेकः by हेमाद्रिः । HARILILĀVIVEKAự by Hemādri. Contains 12th Skandha. Complete. This is a commentary on the Harilila of Boppadova. Beginning: . एवं तृतीयादिषु न . . . न्दिरत्वा क्रमादाश्रयाद्वादशेत्याह " आश्रयो द्वादशस्कन्धे त्रयोदशभिरीरितः" । स्पष्टम् । __ अत्र लक्ष गमाह--आश्रायं च परम्पर्य(ब्रह्म)परमात्मा रमापतिः । निर्गुणं तत्वं ब्रह्म । त्रिगुणं परमात्मा । सत्वगुणं रमापतिः ब्रह्मशब्द For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy