SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11158 Beginning : Colophon : Colophon : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF कुहूशान्ति प्रवक्ष्यामि कृणुध्वं मुनिसत्तमाः । नाड्यश्चतस्रः स(प)र्वान्ते विषाख्या विदिता बुधैः । तस्मिन् कस्य भवेज्जन्म तस्य मृत्युर्नसंशयः । यस्य जन्मर्क्षगचन्द्रो विषनाडयां कुहूर्भवेत् । आभिचारेण किं तस्य स्वयमेव मरिष्यतः | प्रतिपत्पर्वसंयुक्तं नक्षत्रं विषनाडिका । यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय व औदुंबराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । नमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधाश्र कालः । प्रेताधिपो दत्तकृतानुसारी कृतान्त एतादृश कृजपन्ति ( ) ॥ इति नारदीये कुहूशान्तिः समाप्ता । Acharya Shri Kailassagarsuri Gyanmandir 1 D. No. 17594 Palm leaf. 17 x 1 inches. Pages, 347. Lines, 8, 9, 10 on a page. Grantha. Old. Extent, 6,000 granthas. भाट्टदीपिकाव्याख्या - भाट्टचन्द्रिका by भास्करराय | BHĀṬṬADĪPIKĀVYĀKHYĀ—BHĀṬṬACANDRIKA by Bhaskara rāya. Same work as that described under D. No. 4438. Incomplete. Contains I and II Adhyāyas. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy