________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11157
End:
भायुरारोग्यसिद्धयर्थ शौरिप्रियचिकीर्षया । जन्मः जन्मवारे वा तथा शुभदिनेषु वा । दशदानं तु कुर्वीत यथाविभवविस्तरम् । दीनान्धकृपणानां च यथाशक्ति प्रदापयेत् । ग्रहयज्ञं च कुर्याच तस्मादोषात् प्रमुच्यते । वन्धुभिः सह भुक्ता च सर्वाभीष्टमवाप्नुयात
एवं यः कुरुते शान्ति सर्वदोषैः प्रमुच्यते । Colophon :
इति शौनकीये षष्टिवशान्तिः समाप्ता ।
D. No. 17592 Lines, 8 on apage. Telugu. Injured.
Pages, 2.
Extent, 18granthas.
कुहूशान्तिः । KUHUSANTIH.
Begins on fol. 79a of the MS. described under D. No. 17563.
Same work as that described under D. No. 14450 with different end as given below. End:
यद्यत्पूर्वकृत पापं तच्च सर्व पणश्यति ।
इत्युक्ता प्रतिमां दीर्घा ब्राह्मणाय निवेदयेत् Colophon :
इति सिनीवालीकुहूशान्तिः समाप्ता ।
D. No. 17593
Pages, 8. Lines, 8 on a page. Telugu. Injured. Extent, 90 granthag.
कुहूशान्तिः । KUHOSANTIH.
Begins on fol. 796 of the MS. described under D. No. 17563. Similar to the work described under D. No. 14450. Completo. Foll. 86 to 89. Contain a portion of Lakşavartivratakalpa.
For Private and Personal Use Only