SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11149 आगच्छ भगवन् स्वामिन् भूवराह क्रतुध्वज । मया कृतामिमां पूजां स्वीकृत्य वरदो भव ॥ (भावाहनम् ) End.: मन्त्रहीन क्रियाहीनं भक्तिहीनं वृषाकपे । यत्पूजितं मया देव परिपूर्ण तदरतु मे ॥ Colophon: - इति पुजाविधानं संपूर्णम् । D. No. 17577 Pages, 5. Lines, 7 on a page. Telugu. Slightly injured. Extent, 50 gran. thas. भीष्मैकादशीव्रतकल्पः । BHİŞMAIKĀDASĪVRATAKALPAŅ. Begins on fol. 34a of the MS. described under D. No. 17563. Similar to the work described under D. No. 8255. Complete. Beginning: कथाप्रारंभः - सूत उवाच -- भीमसेनः पुरा धौम्यमपृच्छत् स्वपुरोहितम् । स्वामिन् धौम्य ममाचक्ष्वैकादेशीव्रतवैभवम् ॥ भीमसेन उवाच - कुर्वन्ति मनुजास्सर्वे उपवासं हरेर्दिने । हसन्ति मां सदयने मुझेऽसौ हरिवासरे ॥ इति निन्दन्ति मामा बहुमक्षी वृकोदरः । दुःशासनाद्याः कुर्वन्ते हसन्ति सविशेषतः ॥ [दुश्शासनाद्याः कुरवः हसन्ति च विशेषतः ।] For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy