________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11149
आगच्छ भगवन् स्वामिन् भूवराह क्रतुध्वज । मया कृतामिमां पूजां स्वीकृत्य वरदो भव ॥
(भावाहनम् )
End.:
मन्त्रहीन क्रियाहीनं भक्तिहीनं वृषाकपे । यत्पूजितं मया देव परिपूर्ण तदरतु मे ॥
Colophon:
-
इति पुजाविधानं संपूर्णम् ।
D. No. 17577
Pages, 5. Lines, 7 on a page. Telugu. Slightly injured. Extent, 50 gran.
thas.
भीष्मैकादशीव्रतकल्पः । BHİŞMAIKĀDASĪVRATAKALPAŅ.
Begins on fol. 34a of the MS. described under D. No. 17563. Similar to the work described under D. No. 8255. Complete.
Beginning:
कथाप्रारंभः - सूत उवाच -- भीमसेनः पुरा धौम्यमपृच्छत् स्वपुरोहितम् ।
स्वामिन् धौम्य ममाचक्ष्वैकादेशीव्रतवैभवम् ॥ भीमसेन उवाच -
कुर्वन्ति मनुजास्सर्वे उपवासं हरेर्दिने । हसन्ति मां सदयने मुझेऽसौ हरिवासरे ॥ इति निन्दन्ति मामा बहुमक्षी वृकोदरः । दुःशासनाद्याः कुर्वन्ते हसन्ति सविशेषतः ॥ [दुश्शासनाद्याः कुरवः हसन्ति च विशेषतः ।]
For Private and Personal Use Only