SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11148 A DESCRIPTIVE CATALOGUE OF Beginning : : शंखचक्रगदापद्मशार्ङ्गकार्मुकधारिणम् ।... अतसीपुष्पसकाशं लक्ष्मीनरायणं भजे ॥ ध्यानम् ॥ स्वामिन्नागच्छ वैकुण्ठ एषु पद्मेषुसंभव ।। मया कृतामिमां पूजां यथोक्तं स्वीकुरु प्रभो ॥ आवाहनम् ।। सिंहासनं कर्ममयं नवरत्नविनिर्मितम् ! लक्ष्मीनारायणस्वामिन् पूजार्थ वाथ तिष्टति ॥ आसनम् ॥ त्वत्पादपद्मनिष्टयता गङ्गा बलाक्यगामिनी । तदर्थ ते प्रदास्यामि पाद्यं नारायण वि(प्र)भो " पाद्यम् ॥ End: कृत्वा व्रतमिदं शश्वत् प्राप्तविष्णुपदं हिनाः । तस्मात् कुरुथ्वं मुनयो व्रतमिष्टाथेदायकम् ॥ विन्दुहादशिकं व्रतं सुरखकरं श्रेयस्करं श्रीकरं लोकानन्दकरं समस्तदुरितध्वंसाकर तारकम् । श्रीनारायणपादपद्मयुगलं प्राप्तेशमार्गप्रदं योयं ते भुवि शौनकादिमुनयो भक्त य विदं कुर्वत | Colophon : इति श्रीभविष्योत्तर पुराणे बिन्दुद्वादशीव्रतकल्प संपूर्णम् । D. No. 17576 Pages, 3. Lines, 6, 7 on a page. Telugu. slightly injured. Extent 28 gran. __thas. एकादशीवूतपूजाविधानम् । EKĀDASĪVRATAPŪJĀVIDHĀNAM. Begins on fol. 33a of the MS. described under D No 17563 Similar to the work described under D. No. 8257. Beginning : सहस्त्रशीर्ष हिरण्यं पुरुषं गर्भमीश्वरम् । श्रीवत्सधारिणं क्रोड भूवराहम मजे ॥ ध्यानम् । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy