SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : Colophon : www.kobatirth.org तदस्त्रैर्वस्त्रशक्तचाद्यै रुद्रावरणमर्चयेत् ! मेषादिशाभिचैव द्वादशावरणार्चनम् ॥ तृचमन्त्रं संपूर्णम् THE SANSKRIT MANUSCRIPTS D. No. 17522 Pages, 3. Linos, 6 on a page. Telugu. granthas. सूर्यसन्ध्यावन्दनम् । SURYASANDHYAVANDANAM. Beginning: Slightly injured. Begins on fol. 45a of the MS. described under D. No. 17506. Complete. सूर्यनारायणाय नमः । देवी गायत्री विनियोगः । पूर्वोक्त एवं + + तिथौ अस्माकं स्थैर्यायुरारोग्यैश्वर्याभिवृद्धयर्थं नारायणप्रीत्यर्थं श्रीसूर्यसन्ध्यावन्दनं करिष्ये । समस्ताभ्युदयार्थ Acharya Shri Kailassagarsuri Gyanmandir X X X X X यस्य स्मृत्या च ना मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप । यत् पूजितं मया देव परिपूर्ण तदस्तु ते ॥ For Private and Personal Use Only 11125 Extent, 20 छन्दः । प्राणायामे सह कुटुम्बानां क्षेमछायोषासमेत श्रीसूर्य End : गं महागणपतये ध्यानम् । गं महागणपतये आवाहनम् । गं महा गणपतचे सिंहासनम् । गं महागणपतये पाद्यम् । गं महागणपतये अर्घ्यम् ! गं महागणपतये आचमनीयम् । गं महागणपतये पञ्चामृत स्नानम् । गं महागणपतये वस्त्रयुग्मम् । गं गणपतये यज्ञोपवित गं गणपतये अक्षतान् । दूर्वान् । गं गणपतये धूपम् । गं गण पतये दीपम् । गं गणपतये नैवेद्यम् । गं गणपतये तांबूलम् । गं गणपतये नीराजनम् ! गं गणपतये प्रदक्षिणनमस्कारान् समर्पयामि । गं गणपतये मन्त्रपुष्पम् । X -
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy