SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11124 A DESCRIPTIVE CATALOGUE OF यावन्न दीयते चायं भास्कराय निवेदितम् । तावन्न पूजयेद्विष्णुं शङ्कर वा सुरेश्वरम् । इति । बृहत्स्तवराजे आदित्यं पूजयेदादौ प्रत्यक्षं लोकसाक्षिणम् । अन्यथा नैव सिद्धिः स्यात् कल्पकोटिशतैरपि । स्नानान्ते विधिवत्सन्ध्यां तर्पण सूर्यपूजनम् । कृत्वा पूजालये मूर्ति पञ्चकं पूजयेद्धः । End : श्रीचके सूर्यमावाह्य षोडशोपचाररूपचर्य मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य प्रणमेदिति - सूर्यपूजाविधिः । अयं मुख्यकल्पः । तदशक्तः सूर्यमण्डलमेवावसारणं सूर्यमम्पर्य अयं दद्यादिति मध्यमः । केवलमन्त्रमात्रेणार्ध्यप्रदानमित्यापत्कल्पः । Colophon : इति श्रीसूर्यपूजाविधिः समाप्तः । D. No. 17521 Pages, 34. Lines, 6 on a page. Telugu. Slightly injured. Extent, 350 grunthas. तुचकल्पः । TRCAKALPAH. Begins on fol. 29ca of the MS. described under D. No. 17506 Similar to the work describod under D. No. 7854. Beginning : पूर्वोक्त एवं गुण == तिथौ श्रीसूर्यनारायणमुद्दिश्य सूर्यनारायणप्रीत्यर्थ आदित्यपुराणोक्ततृ चकल्पविधानेन हरिहरब्रह्मात्मकस्य मित्रादिद्वादशनामात्मकस्वरूपिण उरणादिद्वादशमासाधिपस्वरूपस्य द्वादशावरण सहितस्य त्रयीमूर्तभंगवतः श्रीसूर्यनारायणस्य प्रीतिद्वारा मम शरीरे वर्तमानवतिष्यमाणवातपित्तकफोद्भवनानाकारण निमित्तज्वरक्षयपाण्डुकुष्टरोगशूलातिसारधातुक्षयप्रमेहभगन्दरादिनामकसमस्तामयनिदानभूत दुरितनिवृत्ति . द्वारा समस्तामथानिहरणार्थ क्षिप्राररेंग्यदीघीयुष्यप्राप्तये "उद्यन्नोति " तृचमन्त्रेण रक्तचन्दनमिश्रिततिलतण्डुलयवदूर्वाङ्करकूसुमजलपूरित. ताम्रपात्रेणार्घ्यप्रदानं करिष्ये । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy