________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11124
A DESCRIPTIVE CATALOGUE OF यावन्न दीयते चायं भास्कराय निवेदितम् ।
तावन्न पूजयेद्विष्णुं शङ्कर वा सुरेश्वरम् । इति । बृहत्स्तवराजे
आदित्यं पूजयेदादौ प्रत्यक्षं लोकसाक्षिणम् । अन्यथा नैव सिद्धिः स्यात् कल्पकोटिशतैरपि । स्नानान्ते विधिवत्सन्ध्यां तर्पण सूर्यपूजनम् । कृत्वा पूजालये मूर्ति पञ्चकं पूजयेद्धः ।
End :
श्रीचके सूर्यमावाह्य षोडशोपचाररूपचर्य मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य प्रणमेदिति - सूर्यपूजाविधिः । अयं मुख्यकल्पः । तदशक्तः सूर्यमण्डलमेवावसारणं सूर्यमम्पर्य अयं दद्यादिति मध्यमः । केवलमन्त्रमात्रेणार्ध्यप्रदानमित्यापत्कल्पः । Colophon : इति श्रीसूर्यपूजाविधिः समाप्तः ।
D. No. 17521 Pages, 34. Lines, 6 on a page. Telugu. Slightly injured. Extent, 350
grunthas. तुचकल्पः । TRCAKALPAH.
Begins on fol. 29ca of the MS. described under D. No. 17506
Similar to the work describod under D. No. 7854. Beginning :
पूर्वोक्त एवं गुण == तिथौ श्रीसूर्यनारायणमुद्दिश्य सूर्यनारायणप्रीत्यर्थ आदित्यपुराणोक्ततृ चकल्पविधानेन हरिहरब्रह्मात्मकस्य मित्रादिद्वादशनामात्मकस्वरूपिण उरणादिद्वादशमासाधिपस्वरूपस्य द्वादशावरण सहितस्य त्रयीमूर्तभंगवतः श्रीसूर्यनारायणस्य प्रीतिद्वारा मम शरीरे वर्तमानवतिष्यमाणवातपित्तकफोद्भवनानाकारण निमित्तज्वरक्षयपाण्डुकुष्टरोगशूलातिसारधातुक्षयप्रमेहभगन्दरादिनामकसमस्तामयनिदानभूत दुरितनिवृत्ति . द्वारा समस्तामथानिहरणार्थ क्षिप्राररेंग्यदीघीयुष्यप्राप्तये "उद्यन्नोति " तृचमन्त्रेण
रक्तचन्दनमिश्रिततिलतण्डुलयवदूर्वाङ्करकूसुमजलपूरित. ताम्रपात्रेणार्घ्यप्रदानं करिष्ये ।
For Private and Personal Use Only