SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11108 A DESCRIPTIVE CATALOGUE OF Beginning : तस्यां प्रमाणं प्रथमे प्रातिशाख्यप्रपाठके : रेफादेशेऽपि शब्दाच्च नयामत्यार्षशब्दतः ॥ त्रिक्रमेयष्टधा सन्धिो हावाद्यन्तयोरपि । आर्षसंज्ञास्त एवात्र सन्धयोऽन्ये त्वनार्षकाः ।। आकारान्तमुदात्तान्तमापरं यत्र दृश्यते । त्रिक्रमं तं विजानीयान्मोषण ऊषुणस्तथा । अन्यत्र पञ्चधा सन्धिस्तत्राद्यन्ती तथार्षको । End : भत्रापि नानाविधसद्भावेऽपि कृते आरोपसवर्णदीर्घयोः प्रसक्ती पूर्वसूत्रप्राबल्येन सवर्णदीघे कृते आकार श्रुतौ प्राप्तायामश्वाजनिप्रचेतस इत्यत्र विलोमकाले प्रचेतसावाजनिति लोप एव । पदान्तौ च ननौ यत्र यवहेषु परेषु च। हित्वं नैवाधिगच्छतां य . . . परौ विना ॥ D. No. 17489 Pages, 86. Lines, 8 on a page. Grantha. Injured. Extent, 1,272, granthas. कर्मप्रकाशिका by पञ्चाक्षरगुरुनाथ । KARMAPRAKĀŚIKĀ by Pañcākşaragurunātha. Begins on fol. la of the MS. described under D. No. 7233. Incomplete. Contains Nityakarmapariccheda only, complete. Same work as that described under R. No. 3366 wherein. See for the ond. Beginning: वन्दे विनायकं देवं वामदेवं शिवं गुहम् । वाणीमपि महाविष्णुं वाञ्छितार्थप्रदायिनम् ॥ नित्यं नैमित्तिकं कर्म नानामार्गविभेदतः । व्यामोहकमशेषाणां द्विजानां विदुषामपि ।। तेन बोधायनादीनां मार्ग ज्ञात्वा समासतः । कर्मप्रकाशिकां नित्यनैमित्तिकविबोधिनीम् । बालानामपि बोधाय वक्ष्ये पञ्चाक्षरो गुरुः ।। For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy