SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11107 Beginning : नष्टामिदूरभार्यश्चेत् पार्वणे समुपस्थिते । अयाश्चेत्यग्निसन्धानं कर्मान्ते वह्निमुत्सृजेत् । पत्न्यां दूरे संस्थितायां प्रमादात् दाराधीनत्वाच्च गार्हस्थ्यवह्नः । • • • प्राप्तेनाहितामिः प्रवासे कुर्यात् सर्व होमवर्ज यथोक्तम् ॥ आहात् पूर्व तर्पणं वैश्वदेवं यज्ञान् पश्चाप्यचनं देवतानाम् । पार्थक्येन . . . क कृत्वारिवलेषु श्राद्धेष्वेवं याजुषः श्राद्ध कृत् स्यात् ।। End : उहत्य वह्नि प्रणवेन चादावन्वमिरित्याहरयेत् पुरस्तात् । निधाय पृष्टो दिवि मन्त्रकेण ततस्तु होमः शकलैश्चतुर्भिः ।। तत्सवितुस्तान् सवितुरद्यानो विश्वानि नो दुर्ग इमेति मन्त्राः । नारोपणं चाप्यवरोपणं च उत्पत्तिरेवं विधुनिलस्य || नित्यानि नैमित्तिककाम्यकर्म तत्रैव कुर्याद्विधुरः सदैव ।। D. No. 17488 Pages, 35. Lines, 6 on a page. Telugu. granthus. Much injured. Extent, 368 वेदलक्षणम् । VEDALAKSANAM. Begins on fol. 26a of the MS. described under D. No. 5761. Complete. Similar to the work described under D. No. 14080. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy