________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11045 D. No. 17350 Pages, 3. Lines, 7 on a page. Grantha. Good. Extent, 22granthas. त्रिपुरसुन्दरीस्तोत्रम् । TRIPURASUNDARISTOTRAM.
Begins on fol. 75b of the MS. described under D. No. 3776. Completo.
Similar to the work described under D. No. 10757. Beginning :
श्रीपुरनिवासरसिकं श्रेयस्करमीशमोहनविलासम् ।
जीयाज्जीवितमदनं जैवातृकरवण्डशेरवरं धाम । End:
ममारिवलमभीप्सितं वितर सुप्रसन्नाम्बिके
विमर्दय दरिद्रतां त्वयि विधेहि भक्ति स्थिराम् । नगजननि पाहि मां जलजलोचने पाहि मां त्वमेव शरणं मम त्रिपुरसुन्दरि श्रीमति ।।
D. No.17351 Pages, 4. Lines, 7 on a page. Grantha. Injured. Extent, 35 granthas. ज्यौतिषफलग्रन्थः । JYAUTISAPHALAGRANTHAH.
Begins on fol. la of the MS. described under D. No. 13406. Complete.
A work on Astrology.. Beginning :
जन्मनक्षत्रमारभ्य चैत्रसक्रमगणिते )। सप्तभिर्गुणितं कृत्वा नबभिर्भागमाहरेत् ॥ भङ्गारजीवकेतुश्च बुधःशुक्र: शनिस्तथा । चन्द्रराहुक्रमेणैव वत्सरस्य दशाफलम् ॥ उष्णाधिक्यं शिरोरोगो राजवार्ता प्रसङ्गता । पत्रिकागमनं चैव सञ्चारो नेत्ररोगिता ।। भपूर्ववार्ताश्रवणं जीर्णवस्त्रं च लाममा ।
मृतश्रुति पवार्ता रवेस्तु फलमादिशेत् ॥ End: -
नखकेशादि स्वण्डं च वस्तूच्छेदं मनोव्यथा। . मरणश्रवणादीनि राहोस्तु फलमादिशेत् ॥
For Private and Personal Use Only