SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11044 A DESCRIPTIVE CATALOGUE OF D. No. 17349 Pages, 6. Lines, 7 on a page. Extent, 40 granthas. रामावतारादिकालनिर्णयः । RĀMĀVATĀRĀDIKĀLANIRŅAYAĦ. Begins on fol. 65a of the MS. described under D. No. 3776, wherein it is mentioned as "Mūlabalapramānam " in the list of other works given therein. Incomplete. Similar to the work described under R. No. 59 (i). Beginning: मूलबलप्रमाणम् । एकत्रिंशाधिकलक्षसप्तकोटिसङ्ग्यारथाः । षष्टिसहस्राधिकविंशतिलक्षोत्तरप बदशकोठिसड्डया अश्वाः । अशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोट्यधिकशतकोटिसङ्ख्याः पदातयः । विंशतिसहस्त्राधिक द्वादशलक्षकोटिलक्षोत्तरत्रयोदशकोटिसङ्ख्याः कुञ्जराः । " पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः" । अत्रेदं प्रतिपाद्यते --- श्रीरामचन्द्रस्य द्वादशे वर्षे विवाहः । अयोध्यायां द्वादशसंवत्सरं वासः, देवस्य पञ्चविंश वर्षे देव्या अष्टादशवर्षे वनवासः । End : श्रीरामचन्द्रस्य एकोनचत्वारिंशेवर्षे सीतायास्त्रयस्त्रिंशे वर्षे चैत्र शु. शिष्टसप्तम्यां पुष्य नक्षत्रे श्रीरामचन्द्रस्य पट्टाभिषेकः । अत्र च प्रमाणम् - " यथा प्रत्यूषसमये चतुर्णा सागराम्भसाम् । पूर्णैर्घटैः प्रतीक्ष्यध्वम् " इति सुग्रीववचनम् ॥ पुप्ये राजाभिषेकविधानं शौनकोक्तम् --- : राजानमाभिषिञ्चेत पुष्ये च श्रवणे च वा । पौष्णसाविवसौम्याविरोहिष्मामुत्तरासु च ।। भक्षौहिण्यां तु कासारमृगसङ्ख्यरथद्विपाः ।। भश्वास्तु माधा (!) सामेधा पत्तयो धीजवा यमाः ।। For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy