SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8204 A DESCRIPTIVE CATALOGUE OF वेदान्ताचार्यकृपया चम्पुभारतदीपिका । सरस्वतीविलासाख्या नृसिंहार्येण लिख्यते ॥ नालङ्कारो न शब्दस्य प्रक्रियापि विलिख्यते । ग्रन्थविस्तरतो भीत्या तात्पर्यार्थस्तु वर्ण्यते ॥ इह खलु प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थ निखिललोकप्रसिद्ध व स्वाति (भष्टि)देवताप्रार्थनारूपं सिद्धाचारपरम्पराप्राप्तं स्वतं मङ्गल पठितृणामपि तत्सिद्ध्यर्थ श्लोकतो निबध्नाति कल्याणमिति | करटयोः गण्डस्थलयोः । काकेभगण्डे करटावित्यमरः । मदधुन्यां मदजलप्रवाहे । See R. No. 737 of the Triennial Catalogue of MSS., Vol. I, Part I-C, for the end. No. 12249. चम्पुभारतव्याख्या--सरस्वतीविलासः. CAMPUBHĀRATAVYĀKHYĀ: SARASVATIVILĀSAH. Pages, 64. Lines, 8 on a page. Begins on fol. 22a of the MS. described under No. 3975. Contains the fourth Stabaka complete and the fifth incomplete. Same work as the above. Copied by Candrasēkhara. No. 12250. चम्पुभारतव्याख्या ---सरस्वतीविलासः. CAMPUBHĀRATAVYĀKKYA : SARASVATI VILĀSAH. Pages, 78. Lines, 14 on a page. Begins on fol. Sa of the MS. described under No. 3968. Contains the Stabakas one and two. Same work as the above. The colophon at the end of the second Stabaka attributes the authorship wrongly to Kumāratatācārya. The following are the colophons : इति श्रीकौशिककुलकलशपारावारशरद्राकाचन्द्रस्य चतुःशास्त्रपारीणस्य श्रुतिस्मृत्युदितधर्मावबोधा न]नुष्ठानप्रवचनमन्वाद्यपरावतारस्य श्रीमद्रामानुज • दर्शनप्रवर्तकस्य प्रतिम(ह)निवर्तमानस्य सततभगवद्भागवताचार्याराधनतत्परस्य सकलराजाधिराजमणिमकुटोपलालितचरणक(मल)स्य मूर्तीकृतशान्तिगुणस्य ब्रह्मवित्सन्ततिकस्य श्रीमद्वेदान्तदेशिकापरावतारस्य श्रीमद्वेदान्तदेशिकनामधेयस्य महागुरोः कटाक्षविषयीभूतस्य तदाहितशक्तिकस्य तत्सन्निधिप्राप्तरहस्यजाल. कस्य श्रीनृसिंहाचार्यनाम्नः तत्कुमारस्य कृतिषु चम्पुभारतव्याख्यायां सरस्वतीविलास इत्याख्यायां प्रथमस्तम्बकः समाप्तः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy