SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. जाने त्वां तं च राजानं कामार्ते चारवाक्यतः राजानो वचितास्सर्वे परचारैर्धनादिभिः ॥ End: एवमुक्तस्तदा तेन त्रिः परिक्रम्य पक्षिणम् । गतो मुहूर्तमात्रेण यत्रास्ते चन्द्रिकागिरिः ॥ Colophon: कोक्त साधयामास राजकार्यमतन्द्रितः । तत्पत्नी तेन मार्गेण प्रत्यहं शुकचोदिता !. गौरीपूजापरा नित्यं मौनव्रतपरायणा । ध्यायन्ती निर्मलं देवं दयालुं भक्तवत्सलम् ॥ इति शुकसप्ततिकथासु पीठिकावतरणम् ॥ Acharya Shri Kailassagarsuri Gyanmandir करामेण शुकं स्पृष्ट्वा वसिष्ठो वाक्यमब्रवीत् । कथानां पूर्वमुक्तानां मध्ये कां वेदसम्मिताम् || यः शृणोति नरो लोके स मुक्तः परमं पदम् । प्रथमं मुनिवैराग्यं द्वितीयं साहसं स्त्रियाः ॥ श्रीशैलस्यैव माहात्म्यं तृतीयं परिकीततम् । चतुर्थे रजकीगाथा विप्रस्यैव तु पञ्चमम् || पितापुत्रस्य संवादं षष्ठं च परिकीर्तितम् । सप्तमं शूद्रमाहात्म्यं सागरं चाष्टमं तथा ॥ देवस्वामीति नवमं दशमं ब्रह्मराक्षसम् । एकादशं मृत्युरूपं वारुणं द्वादशं तथा || द्राक्षारामेश्वर (रं चै ) व कथां सुन्दोपसुन्दयोः । स्त्रीजातकं तथा प्रोक्तं षोडशं तु शकुन्तला ॥ कलाशास्त्रं सप्तदशमनसूयाकथा तथा । त्रयोविंशद्बन्धनं च देशभेदास्ततः परम् || कृतघ्नं पञ्चविंशत्या रत्नलक्षणकं तथा । त्रिंशद्वदवतीगाथा उक्ता परमशोभना ॥ For Private and Personal Use Only 8.175
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy