SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8164 A DESCRIPTIVE CATALOGUE 08 अस्ति त्रैलोक्यविख्यातं वनं नैमिशसंज्ञितम् । पवित्रं गोमतीतीरे नित्यपुष्पफलर्द्धिमत् ॥ स्वलङ्कता महात्मानः श्रीभागवतलक्षणैः । ऋषयो यत्र सत्रेण चिरं हरिमपूजयन् ॥ तस्मिन् महाश्रमे पुण्याः शौनकाद्या महर्षयः ।। अवसन् विष्णुपादाब्जद्वन्द्वध्यानपरायणाः ॥ ते कदाचित्समासीनं सूतं पप्रच्छुरादरात् । ऋषयः वयं पुण्यार्जनक्लिष्टाः प्राप्तास्त्वां पुण्यसागरम् । दैवाद्धनार्जनासक्ता निधानं कृपणा इव ॥ त्वमान्तरं हंसि तमो जनानां मुहुः स्वगोभिस्तरणिस्तु ब्राह्मम् । अतोऽद्य नः श्रीशयशस्तवात्यैस्सुधारसैः प्लावय मानसानि ॥ मात्स्ये दैत्येन्द्रनिधनार्थाय धर्मसंस्थापनाय च । स्तम्भादाविर्भवद्विष्णुर्नरसिंहवपुर्धरः ॥ हिरण्यकशिपोः पुत्रं प्रहादं शरणागतम् । उजहारापदम्बोधेभंगवानिति शुश्रुम ॥ Colophon: इति प्रह्लादविजये प्रथमोऽध्यायः ॥ End: श्रीपराशरः-- एवंप्रभावो दैत्येन्द्रो मैत्रेयाभून्महामतिः । प्रहादो भगवद्भक्तो सं त्वं मामनुपृच्छसि ॥ यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । शणोति तस्य पापानि सद्यो गच्छति संक्षयम् ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शण्वन् पठंश्च मैत्रेय व्यपोहति न संशयः । श्रीभागवतेएतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवघं प्रयतः पठेत । दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वाऽनुभावमकुतोभयमेति लोकम् ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy