SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8163 A compilation of the stanzes narrating the story of Prablāda as found in the Bhāgavata, the Mahābhārata, and in some of the chief Purâņas : by Tiruvēnkațanātha, probably of the Tinnevelly district. He salutes God Gopāla and His two consorts Lakşmi and Bhūmi. Beginning: श्रीभारते भागवते च विष्णुधर्मोत्तरे वैष्णवमात्स्ययोश्च । श्रीनारसिंहेऽप्यथ नारदीये कौमें पुराणेषु तथाऽपरेषु ॥ प्रहादमुद्दिश्य कथाः प्रवृत्ता यास्तास्समाहृत्य तदानुपूर्व्या । श्लोकांश्च तानेव सुसङ्गतार्थ संयोज्य मोदं विदुषां करिष्ये ॥ जेष्यामीति प्रतिज्ञाय समितावमितौजसाम् । जितवानजितं विष्णुं यः परां भक्तिमुहहन् ॥ तस्य भागवताग्यस्य प्रहादस्य महात्मनः । प्रसादविजयं नाम वक्ष्ये चरितमद्धतम् ॥ ताम्रा तनोति तिरुवेङ्कटनाथभक्तिः प्रह्लादयोगिरचितं परमं चरित्रम् । सिन्धुं विगाह्य जनितानि विमुक्तिमुक्ताजालानि हस्तसुलभानि रसाश्रयाणाम् ॥ श्रीमद्वेङ्कटनायभूसुरवराङ्गागस्त्यकूटोद्भवा श्रेयःप्रीतिकरी समस्तजगतां तद्भक्तिताम्रा नदी । प्रह्लादाभिधभक्तवर्यरचितप्रख्यातगाथाम्बु(धेः) स्वात्मेशानुभवान्न चित्रमिह किं सूते विमुक्तात्मजा(का)न् । प्रह्लादं नितरां निजाङ्गिशरणं कुर्वन्यथार्थाभिधं यस्स्तम्भादुदभूगभीरनिनदैर्दैत्यान् मुहुस्स्तम्भयन् । तं भक्तावनबद्धकङ्कणमहं लक्ष्मीमहीसेवितं श्रीगोपालमहर्निशं हृदि भजे सर्वार्थसंसिद्धये ॥ ओन्तत् सत् । श्रीमन्नारदीये श्रीमत्पद्मजताय॑फल्गुनशुकप्रहादभीष्मोद्धवव्यासाक्रूरपराशरध्रुवमुखान् वन्दे मुकुन्दप्रियान् । यैस्तीरिव भावितं त्रिभुवनं रनैरिवालङ्कतं सबैचैरिव रतिक्षं सुखकरैश्चारिवाप्यायितम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy