SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8158 ग्रन्थविस्तर भीरूणां बालानामल्पचेतसाम् । बोधाय पञ्चतन्त्राख्यमिदं संक्षिप्य कथ्यते ॥" अन्यदीयोऽपि लिखित श्लोकोऽत्र क्रममागतः । स्वल्पत्वाग्रन्थविस्तीर्णदोषस्तेन न जायते ॥ www.kobatirth.org A DESCRIPTIVE CATALOGUE OF अस्ति सकलदेवताधिष्ठानं सकलविद्वज्जननिवासं पाटलीपुरं नाम नगरम् । तत्र सकलगुणोपेतः सुदर्शनो नाम राजासीत् । स चात्मीयपुत्राणामनधिगतनीतिशास्त्रार्थानामनुष्ठानानुपयोगेनोद्विममनाश्चिन्तयामास । म । तथाच को नाम मम पुत्राणां नित्यमुन्मार्गवर्तिनाम् । नीतिशास्त्रोपदेशेन पुनर्जन्म करिष्यति ॥ अथाभ्यन्तरे विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रार्थतत्त्वज्ञो बृहस्पतिरिवोत्थाय प्रतिज्ञातवान् । देव यद्यहं षण्मासाभ्यन्तरे तव पुत्रान् नीतिशास्त्राभिज्ञान्न करोमि ततो मामपक्रामयितुमर्हेत् भवानिति श्रुत्वा प्रहृष्टमना राजा बहुमान पुरस्सरं तस्मै विष्णुशर्मणे सुतानर्पितवान् । End: - तस्मात् त्वमपि तादृश एव मूर्खः । अतः मतिमतां सर्वाणि कार्याणि सुपरीक्षितान्येव करणीयानि । प्रज्ञावमानहीनश्च कर्महीनश्च यो नरः । निरर्थाश्च क्रियास्तस्य भस्मन्याहुतयो यथा ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ॥ वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः || समाप्तमसमीक्ष्यकारित्वं पञ्चतन्त्रम् ॥ No. 12185 पश्चतन्त्रम्. PAÑCATANTRAM.. Size, 15 x 18 inches. a page. Character, Telugu. Condition, good. Appearance, old.. Substance, palm-leaf. Pages, 94. Lines, 6 on Complete. Date of transcription - Jayavāra (Tuesday), the 10th of Asvayuja Bahula of the Aksaya year. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy