SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. अस्ति कश्चिज्जनपदः पाटलीपुत्र काभिधः । सर्वार्थसिद्धिनन्दाख्यो राजाभूत् तत्र धार्मिकः !! तस्याभूत् सचिवो मुख्यो राक्षसो नीतिकोविदः । अन्येऽपि नम्रनासाद्याः बहवो मन्त्रिणोऽभवन् ॥ तस्याभवन् धर्मपत्त्यां नव पुत्रास्सुबुद्धयः । भोगार्थं सुगृहीतान्या मुराख्या वृषली तु या ॥ तस्यां पुत्रो बभूवैको बुद्धिमान् नयकोविदः । स राजा पुत्र सौभाग्यसम्पन्नो रञ्जयन् प्रजाः । शिल्पिभिः कारयामास नवं पुष्पपुराभिधम् ॥ Acharya Shri Kailassagarsuri Gyanmandir मुद्राराक्षसकथासङ्ग्रहः समाप्तः ॥ प्रतिज्ञां तीर्खेवं विपुलमतिराबध्य च शिखां निराशोऽपि प्रीत्या नरपतिकृताशेषविभवः । स कौटिल्यो धर्मान् विधिवदकरोदात्मभवने वदन् काले काले हितमहितमस्मै नरभुजे || स चन्द्रगुप्तोऽपि च भाग्यवान् क्रमात् कुर्वन् पितृभ्रातृवधप्रतिक्रियाम् । गुणोत्तरं राक्षसमाप्य मन्त्रिणं नवे वयस्यन्वशिषन्महीं सुखम् ॥ Colophon : 8157 No. 12184. पञ्चतन्त्रम्. PANCATANTRAM. Substance, paper. Size, 9 x 7 inches. Pages, 90. page. Character, Telugu. Condition, good. Appearance, new. Complete. A work by Viṣṇusarman inculcating principles of morals and polity by means of easy illustrative fables. The following is a note in C.P. Brown's handwriting found in the book. "This is the Panchatantra; the original Sanskrit text: transcribed from a valuable original remarkably correct; in some places it differs from the text printed in Germany and England. " Beginning: For Private and Personal Use Only मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्यस्य (क्याय) च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ Lines, 17 on &
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy