SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8597 End: महासुरः कोऽपि महीपतेः सुतः किलोग्रसेनस्य तु कंसनामकः । महाबलो देवगणैः सुदुर्जयस्ततोऽतिभीता वयमास्महेऽधुना । पित्रोः समीपं प्रति बालकाभ्यां गतं महन्याममरोत्तमाभ्याम् । तयोर्मुहुः स्नेहविवर्तकाभ्यामहो सुताभ्यां बलकेशवाभ्याम् ।। सादरं तौ परिष्वज्य मूर्युपाघ्राय केशवम् । रामं निजसुतं गाढं स्वान्तमारूढमास्थितौ ॥ उग्रसेनं नृपं कृत्वा रामकृष्णौ महामती । पालयन्तौ च तद्राज्यमासाते पितुरन्तिके ॥ Colophon: इति श्रीनारायणतीर्थकृते हरिभक्तिसुधार्णवे. No. 12783. हितोपदेशः. HITOPADĒŠAH. Pages, 88. Lines, 21 on a page. Begins on fol. 105a of the MS. described under No. 1800. Complete. A Sanskrit rendering of the portion of the Bible, known as Solomon's Psalms. It consists of 31 Adhyayas. Beginning: विद्यां ग्राहयितुं लोकान् समुपादेष्टुमेव च । प्रबोधकारिवाक्यानि परिज्ञापयितुं तथा ॥ बुद्धिं धर्म विचारं च न्यायं ग्राहयितुं जनान् । दातुं विवेकमज्ञाय यूने ज्ञानं च मन्त्रणाम् ॥ इस्रायेल् राजदायूदस्तनयेन सुलेमना । अयं हितोपदेशानामभिप्रायः प्रदर्श्यते ॥ End: लावण्यं वचनोत्पादि सौन्दर्यश्चानृतं भवेत् । किन्तु भाता परेशाद्या तप्रशंसा भविष्यति ॥ तस्या एव प्रदीयेत तस्याः करकृतं फलम् । विचारस्य समज्यायां क्रिया तस्याः प्रशस्यताम् ॥ Colophon : हितोपदेशोऽयं समाप्तः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy