________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8596
A DESCRIPTIVE CATALOGUE OF
Beginning: श्रीहर्षोक्तम्
पूर्वपुण्यविभवव्ययलब्धाः सम्पदो विपद एव विमृष्टाः । भगवतोक्तम्--
मात्रास्पर्शाश्च कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यं तास्तितिक्षस्व भारत ॥ इति । यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाशमसुखस्यैते नार्हतः षोडशी कलाम् ॥ इति ।
End:
यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ।।
- No. 12782. हरिभक्तिसुधार्णवः.
HARIBHAKTISUDHĀRŅAVAH. Pages, 136. Lines, 7 ou a page.
Begins on fol. 70a of the MS. described under No. 12226,
Contains Kallõlas 1 to 4 inoomplete, as foll. 7 to 15, 21, 23 to 29 and 39 to 41 are wanting. Kallõlas 5 to 14 are found complete.
A poom describing the leading incidents in the life of Lord Krona from His birth. It is based on the tenth Skandha of the Bhāgavata. The author is.Narayanatirtha.. Beginning:
हिमगिरितनयापत्यं हेमाचलचापसमुदितं तेजः । किमपि महत्तममद्य स्मर्तव्यं विनतिमिरहरणाय ॥ समीहितार्थान् स्मरतां ददाति यत्कथासुधावाग्लहरी सुरापगा । महाकवीनामपि काव्यनायकं विना कमन्यं स्पृहयेन्मदीयवाकू ॥
पुरा मही सासुरभारविह्वलामरेन्द्रलोकं समवाप्य रूपिणी । उवाच देवेन्द्रमियं सुदुःखिता सुरारिबृन्दस्य बलं सुदुस्सहम् ॥ अनुज्ञया तस्य मही सुरैः समं जगाम लोकं कमलासनस्य हि । चतुर्मुखं प्रत्यसुरोन्नतिं तदा पराजयं देवगणस्य चाब्रवीत् ॥
For Private and Personal Use Only