SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8596 A DESCRIPTIVE CATALOGUE OF Beginning: श्रीहर्षोक्तम् पूर्वपुण्यविभवव्ययलब्धाः सम्पदो विपद एव विमृष्टाः । भगवतोक्तम्-- मात्रास्पर्शाश्च कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यं तास्तितिक्षस्व भारत ॥ इति । यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाशमसुखस्यैते नार्हतः षोडशी कलाम् ॥ इति । End: यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ।। - No. 12782. हरिभक्तिसुधार्णवः. HARIBHAKTISUDHĀRŅAVAH. Pages, 136. Lines, 7 ou a page. Begins on fol. 70a of the MS. described under No. 12226, Contains Kallõlas 1 to 4 inoomplete, as foll. 7 to 15, 21, 23 to 29 and 39 to 41 are wanting. Kallõlas 5 to 14 are found complete. A poom describing the leading incidents in the life of Lord Krona from His birth. It is based on the tenth Skandha of the Bhāgavata. The author is.Narayanatirtha.. Beginning: हिमगिरितनयापत्यं हेमाचलचापसमुदितं तेजः । किमपि महत्तममद्य स्मर्तव्यं विनतिमिरहरणाय ॥ समीहितार्थान् स्मरतां ददाति यत्कथासुधावाग्लहरी सुरापगा । महाकवीनामपि काव्यनायकं विना कमन्यं स्पृहयेन्मदीयवाकू ॥ पुरा मही सासुरभारविह्वलामरेन्द्रलोकं समवाप्य रूपिणी । उवाच देवेन्द्रमियं सुदुःखिता सुरारिबृन्दस्य बलं सुदुस्सहम् ॥ अनुज्ञया तस्य मही सुरैः समं जगाम लोकं कमलासनस्य हि । चतुर्मुखं प्रत्यसुरोन्नतिं तदा पराजयं देवगणस्य चाब्रवीत् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy