SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8591 सूयोऽसौ सन्तततन्तन्यमानसप्ततन्तुहुत हविस्तुन्दिललेखसन्ततिः त्रयीनिगूढतत्त्वार्थविवेचन चणो वादाहङ्कतिशालिवादिमदगजकण्ठीरवो वेदाभिमतशैवागमजीवातुर्दे नन्दिन शिवार्चनानुभूतजीव परैकतासमाधिसाधन क्षुब्धशक्तिस्तामृतधाराप्लावितैन्दवशररिः चेरचोलपाण्ड्य प्रथमाराध्यः पाण्ड्यमकुटस्थापक श्रीहालषट्टिनृपाल कुलगुरुः विजयते हि श्रोत्रियाग्रगण्यः । तस्य तनूजः सुधियां भास्करयज्वा चकार कमनीयम् । वल्लीपरिणयसंज्ञं नाटकमस्मासु निदधे तत् ।। THE SANSKRIT MANUSCRIPTS. Colophon : सू- आर्ये, सम्प्रति वल्लीपरिणयनाम्ना अभिनवेन नाटकेन सभाजयितव्याः सभासदः । End: तथापीदमस्तु ( भरतवाक्यम् ) यजन्तु देवान् मनुजाश्च यज्ञैस्तेषामभीष्टं कलयन्त्वमी च । सर्वे च भक्तिं त्वयि देव कुर्युः सा हीष्टदा कामदुधा यथा गौः ॥ अखिलाण्डमातुरधुना दयया गजराजकाननक्षेत्रे । वसतां महीसुराणां भवन्तु कल्याणमेदुरा दिवसाः ॥ ( इति निष्क्रान्ताः सर्वे) पञ्चमोऽङ्कः ॥ The scribe adds Acharya Shri Kailassagarsuri Gyanmandir गौतमान्वयदीपस्य नारायणविपश्चितः । कनीयानलिखत्पुत्रो भास्कराध्वरिनाटकम् ॥ यः श्रीमच्छिव सूर्य (य) ज्वतनयो यद्वक्रपङ्केरुहे वाणी तिष्ठति भूविहारमधुना द्रष्टुं सवाञ्छेव सा । तन्यन्ते सरसाव येन कविता नन्दन्ति यं पण्डिता वन्दे भास्करदीक्षितं तमनिशं लोकैकविद्वज्जनम् ॥ आङ्गिरसाब्दे कटके शुक्लपक्षे दिने गुरोः । त्रयोदश्यां गौतमाब्धिसुधांशू रामनामकः ॥ व्य लिखद्भास्करकृतं नाटकं भ्रातृचोदितः । वल्लीपरिणयामिख्यमृक्षे पाशुपते च सः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy