SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8561 No. 12729. सुभद्रापरिणयम्. SUBHADRAPARIŅAYAM. Pages, 124. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 12728 Contains two acts. Similar to the above. By Sudbindrayati, disciple of Vijay Indrayali. Beginning : वन्दारौ नवरत्ननूनमकुटीबृन्दामरेन्द्रबजे मन्दारोपवनप्रवालललितौ मन्दाकिनीसंश्रितो । कुन्दाक्षेपिमरन्दनीरजरुचा सन्दानिती सम्पदे दीव्यामो वयामन्दिरेशचरणौ कन्दावमन्दश्रियाम् ॥ * स्था-साधु साधु तदद्य निरवद्यतरगद्यपद्यात्मकप्रबन्धप्रवीणस्य कस्य वा कवेः कृतिमभिनयामः (इति चिन्तयति) । मा-(पुरोऽवलोक्य), क एष पत्रचित्रीयमाणपाणिस्समायाति । (प्रविश्य पुरुषः) . तदन्तेवासिना सुधीन्द्रयतीन्द्रेण विरचितम् , पद्या(थैः) सुष्ठु नियन्त्रितं श्रुतिसुरवं नानारसोपस्कृतं दिव्यं तद्थनादहं रतिसुहृत्पाटव्यपारिप्लवम् । विद्वद्राजसमर्पिताकृतिमहोत्सेकं प्रवीणश्रितं तन्वङ्गीपटसंविधानविभवं तन्वन्तु वन्द्यैः श्रितम् ॥ . मा--भाव न नाम लिरिवतं नामधेयं प्रबन्धस्य । मा--आर्य मयेदानी वलयद्वयविनिर्गतवर्णैरवगतं सुभद्रापरिणयनाटकमिति । आर्य, सुधीन्द्रयतीश्वरस्य लोकातिशायि माहात्म्यम् । स्था-भद्रे सत्यमेतत् । तथापि तद्गुरोविजयीन्द्रसंयमीन्द्रस्य महिमा वचसामगोचरः ; यत्पादपरिचरणधुरीणधरारमणस्यापि, निरन्तरमहीसुरप्रवररत्नदानक्रियासमानसमयोचितप्रवहमाणपाथोधिना । चाप,... . For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy