SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8546 Á DESCRIPTIVE CATALOGUE OF स्वयैव प्रभया राजन् दुष्प्रेक्ष्या देवदानवैः । तद्वै ज्योतिषि सर्वाणि प्राप्य नाभान्ति तेजसा । इति सर्व समञ्जसम् ॥ Colophon: ___ इत्यात्रेयगोत्रसंभवेन श्रीमदहोबलनाम्ना विदुषा चिरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने दशमोऽङ्कः ।। No. 12715. सङ्कल्पसूर्योदयव्याख्या. SANKALPASŪRYÖDAYAVYĀKHYÄ. Substance, paper. Size, 1!x88 inches. Pages, 391. Lines, 20 on a page. Character, Grantha. Condition, good. Appearance, new. Complete. Another commentary on the Sankalpasuryodaya. The name of the commentary is not given. Up to a portion of the sixth aot this commentary agrees with that priuted in Telugu characters under the name of Prabhāvali in the Conjeeveram Literary Institution Series, which is said to have been written Srinivasa. Beginning : ब्रह्मतन्त्रयतीन्द्रोक्तरहस्यार्थविचक्षणम् । श्रीशैलताततनयमनन्तार्यमहं भजे ॥ भगवन्तमिवानन्तकल्याणगुणसागरम् । वेदान्तदेशिकं नौमि वेङ्कटेशगुरूत्तमम् ॥ संसाराख्यनिशीथसप्ततनुभृत्संबोधनायाग्रणीः सूरीणां स गुरुर्व्यधाप्रकरणं सङ्कल्पसूर्योदयम् । यत्रैतत्परिचिन्वतां स भगवत्सङ्कल्पसूर्यो निशां मायां भागवती विमोक्ष्य विमलां धत्ते दृशं शाश्वतीम् ॥ यत्र सर्वे गुणाः पूर्णा दोषो यत्र न कश्चन । व्याकुर्महे तं सङ्कल्पसूर्योदयमनुत्तमम् ॥ वेदान्तदेशिकागरां भावः केनावगम्यते । अथापि तयाधारो व्याख्यास्यामि यथामति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy