SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8498 * a form of siva, worshipped in Sabajimahărājapura (Tiruvišanallar), the native place of the author. He is also the author of Râmarājyabhişəkanataka (vide No. 12634) and Parvatistotra (vide No. 9608). Beginning : या गङ्गा शिरसा धृता सपदि सा प्राप्ता स्वयं पादयोः पार्वत्याः प्रणतिं करोत्वपि च सा सापत्यवैरं त्यजेत् । इत्युद्दाहविधौ स्मरन्निव स यो नम्रीबभूवाश्मके तत्पादग्रहकैतवात् पशुपतिर्भूयात्सुखौघाय वः ॥ (नान्द्यन्ते) सूत्रधारः- (सरसमभितो विलोक्य सहर्ष) प्रवृत्तमेव रङ्गमङ्गलम् । भो भो निखिलनिलिम्पचूडामणिमरीचिवीचीतरङ्गितचरणारविन्दनखमयूखदुग्धाम्बुधेः सहजिमहाराजपुरवास्तव्यविद्वज्जनपुण्यपरिपाकस्य भगवतः कुलारेश्वरस्य महोत्सवदिक्षया सम्मिलिताः सभासदः । (पुनः समन्ततोवलोक्य) सभ्याः सारविदप्रियाः ससमयो वासन्तिको नायकः सेनानीः सदसोऽधिपो वसुमतीनाथः शिवेन्द्राहयः । नव्यं भव्यगुणं च रूपकमिदं सोऽयं स्वतन्त्रः कविः तन्त्रेष्वप्यखिलेषु नाट्यसरणौ कामं प्रवीणा वयम् ॥ सू-(सरोषमिव) किं सोऽपि प्रष्टव्यः । यद्वंश्या भुवि पतिपावनतमाः शास्त्राब्धिकूलङ्कषाः सम्यक् प्रीणितदेवताश्शिथिलितद्वैतान्धकारोत्कराः । कामाक्षीश्वरयोः सतीमतिमतां कोटीरयोर्नन्दनः साहेन्दोः पुरि वीरराघवसुधीः कौण्डिन्यगोत्रोद्भवः ॥ सू-अयि मुग्धे नाद्यापि विज्ञातं वल्लीपरिणयमिति ।। सू-मुग्धे शृणु पारमहंस्यं रहस्यम् । मृगाङ्गना सा शिवयोगिदर्शनादसूत वल्लीवलये यदेतिकाम् । ततो ह्यमुष्याः शबराधिपेन सा वल्लीति वात्सल्यवता कृताभिधा ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy