SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8492 A DESCRIPTIVE CATALOGUE OB सूत्रधारः---अलमतिप्रलपितेन । यतः चित्रं चरित्रं स्खलितव्रतानां शीलाकरः शङ्खधरस्तनोति । विद्वज (ना)नां विनयानुवर्ती धात्रीपवित्रीकरणः कवीन्द्रः । किं च गोविन्ददेवेश्वरपुरस्कृतायाः सरस्वत्याः कुतो दुर्जनतर्जनावकाशः ।। उक्तं च तेनैव कविना वक्रा विश्वविरोधिनः कतिपये द्वित्राः पवित्राशयाः क्रूरोक्तिप्रकरोहुरास्त्रिचतुरा दोषोन्मुखाः पञ्चषाः । दृष्टः कापि लसद्द्विजिह्वदमनव्यापारलीलानिधि गोविन्दादपरः परं परगुणग्राही न कश्चित्पुनः ॥ (श्रुत्वा पुरोऽवलोक्य च) अये दन्तुरायाः कुटिन्याः पुरतो भुजङ्गसङ्केतं वर्तते, तदुपसामि । इति निष्क्रान्तः । प्रस्तावना End: भूदेवस्वस्तिवादस्तिरयतु दुरितं निर्जराः सन्तु तुष्टा दुष्टप्रौढारिवीरव्रजविजयकराः शीलिनः क्षोणिपालाः । आस्तां विद्वच्चकोरश्रवणपुटचमत्कारि काव्यं कवीनामस्तु व्यामोहशान्तिः सृजतु हृदि मुदं निश्चलां चन्द्रचूडः ॥ (इति निष्क्रान्ताः सर्वे) द्वितीयोऽङ्कः ॥ Colophon: इति कविराजश्रीशङ्खधरविरचितं • लटकमेलकं नाम प्रहसनं नाटकं समाप्तम् ॥ संवत् १९०८. No. 12643. वल्लीपरिणयम. VALLIPARIŅAYAM. Substance, palm-leaf. Size, 174 x 15 inches. Pages, 78. Lines, 11 on a page. Character, Grantha. Condition, fair. Appearance, old. Complete. . A drama the plot of which is the marriage between Valliyammai and God Subrahmaṇya : hy Vīrarāghava, son of İøvara and Kāmåkşī. It is said to have been staged on the occasion of the festival of Kulirēšvara, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy