SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8483 Beginning: शम्भोस्तप्रथमं विहारभवनं सम्भाविताया रहः स्तम्भोपान्तनिगूढसस्मितसखीनेत्राम्बुजैरर्चिता । चूडाचन्द्रसुलक्षिता मणिमये दीपेऽपि हस्तारते देव्याः प्रेमभय(र)त्रपाशबलिता मुग्धा स्थितिः पातु वः ॥ नान्द्यन्ते सूत्रधारः----अये कथममी सीरोत्कषणसीमन्तितशालेयसीमान्तरप्रादुर्भुतस्य संसन्नटेश्वरीसाकूतनयनखञ्जनद्वयविहारव्यञ्जितसौभाग्यस्य शिशिरकररेरवाभिज्ञानचीटिकासनाथस्य मूलाण्डनगरभागधेयनिधेर्भगवतः स्वयम्भूनाथदेवस्य यात्रायामुपस्थातव्याः सभास्ताराः । बहवः किल वलभि(व)दभिनन्दिताः कालिदासभवभूतिप्रभृतीनां प्रबन्धाभिनयेन । इदानीं तु कस्य वा कवेः कतमेन वस्तुना केन वा रूपकेण सभासदः सभाजयामि । पारि-भाव केवलमिदं जानामि रत्नेश्वरप्रसादनं नाम नाटकमस्तीति, न पुनरस्य निबन्द्वारम् । सू--विहस्य, अन्तरेण चन्द्रमसमनुभूतचन्द्रातपस्य सरणिमनुसृतोऽसि । श्रयताम् । अस्ति खलु वेदाभिमतसकलशैवागमजीवातूनां सोमपीथिनामधीतिनां यजुषि सम्यगाम्नातिनां शास्त्रेषु दैनन्दिनशिवार्चनानुभूतजीवपकतासमाधिसाधनक्षुब्धशक्तिसृतामृतधाराप्लावितबैन्दवशरीराणां चतुर्विधकविताचमत्कारबिरुदढंकारवढात्कारमुखरितहरिन्मुखानां पवित्रीकृतकाश्यपगोत्राणां परमशिवप्रभृत्यात्मपर्यन्ताविच्छिन्न मघौघ] क्रमगुरुपरम्परासम्प्रदायप्रवर्तकानां चेरचोलपाण्ड्यप्रथमारा. ध्यानामघोरशिवदेशिकप्रसादवल्लभढक्कासभापतिभास्कराचार्यप्रभृतीनां प्राचामाचार्यपादानामनूचानवंशावतंसस्य त्यागराजाचार्यसुकृतपरिणामस्य पवित्रकीतस्तत्र. भवतः स्वयम्भूनाथदेशिकस्यात्मजन्मा साहित्यविषयसाम्राज्यपट्टाभिषिक्तस्य राज. नाथकवेदौहित्रतानुकूलवाग्विलासः श्रीचिदम्बरेश्वरप्रसादलब्धपरिगृहीतो गुरुरामनामा गुरुकुलोत्तंसः । स एवास्य प्रबन्डा स्य] नाटकस्य । End: (तथापीदमस्तु भरतवाक्यम्) वर्तन्तां सुखिताः प्रजा वसुमती राजन्वती जायतां वाचः संवननाय जाग्रतु सतां शब्दार्थताटङ्किताः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy