SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8476 À DESORIPTIVE CATALOGUE OF कुलस्त्रीरचितं शुद्धं सङ्कीर्ण वेश्ययान्वितम् । इदं च प्रकरणमेव । विविधाश्चात्र रसाः । चतस्रो वृत्तयः । पञ्च सन्धयः । मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । वारुणी दाक्षिणात्या च सप्त भावाः प्रकीर्तिताः ॥ इत्यलं विस्तरेण । आये किमस्माकं गृहे सर्वमस्ति अथवा परिहससि। परिहसिष्यामि तावत् । आर्यास्त्यापणे । अनार्य एवं ते आशा छेत्स्यति । End: दिष्ट्या कुशलिनी भगिनी। अधुना कुशलिनी संवृत्तास्मि । आर्य, कृतास्मि । ईदृशं नृत्तं प्रेक्ष्यते । द्विगुणतरः प्रव्रज्यायां बहुमानः संवृत्तः । सांप्रतं जीवापितास्मि इति सर्व शिवम् ॥ Colophon: गोत्रे वासिष्ठसंजे समजनि निपुणः स्वेष्टचित्तो वरीयान् धीमान् श्रीठाकुराख्यः सकलगुणनिधिस्तस्य पुत्रत्रयं (यत्) । ज्येष्ठः श्रीपूर्णदासो हरिविहितमतिर्मध्यमो रांबलाख्यो देवीदासस्तृतीयो बहुगुणनि(क)या काश्यपीसंप्रतिष्ठः ॥ पुत्रो रामबलस्य मित्रपरमानन्दाप्ततच्वागमो भूमौ तत्कृपया बुधेषु विदितः सच्छास्त्रशीलो द्विजः । श्रीमहायुसुतस्य सेवनरतो नाम्ना प्रसिद्धो धरानन्देनेति चकार शास्त्रविषयेष्वभ्यासमत्यादरात् ॥ शिष्याणामुपकृतये तेन सुबुद्ध्या विरचिता रम्या । प्राकृतबोधसमर्था विवृतिरियं मृच्छकटिकायाः । वत्सरे विक्रमार्कस्य युग्माश्वेभेन्दुसम्मिते ॥ चैत्रशुद्ध दशम्याञ्च बुद्धेपूर्णांकृता ध्रुवम् । इति भरतपत्तननिवासिनो रामबलस्य सूनोः धरानन्दस्य कृतौ मृच्छकटिकाविवृतौ दशमोऽङ्कः समाप्तः ॥ समाप्तमिदं मृच्छकटिकाविवरणम् ।। The scribe addsभरतपुरे अल्लाडिवेङ्कटेश्वरेण लिखितं मृच्छकटिकाविवरणं समाप्ततामगमत् ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy