SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8475 अस्यां च कृतौ--- अवन्तिपुर्या द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः । गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् । खलस्वभावं भवितव्यतां तथा चकार सर्व किल शूद्रको नृपः ॥ End: क्षीरिण्यः सन्तु गाो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वी प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥ इति निष्क्रान्ताः सर्वे॥ Colophon: संहारो नाम दशमोऽङ्कः ॥ ___No. 12625. मृच्छकटिकाविवरणम्. MRCCHAKAȚIKAVIVARANAM. Pages, 98. Lines, 9 on a page. Begins on fol. 16 of the MS. described under No. 124 14. A commentary mainly on the Prākặt portion of the work described above : by Dharananda, son of Rama bala, a native of Bharatapattana and grandson of Thakur of Vāsiştbagātra. The author was a worshipper of Hanumat and the disciple of Paramănanda and had two uncles named Pūrnadāsa and Dēvidāsa. The commentary is said to have been composed in the Vikrama Samvat 1872 (1814 A.D). Beginning : नत्वा चरणसरोजं वैदेहीरामचन्द्रयोर्मनसा । मृच्छकटिकाविवरणं करोमि बालावबोधाय ॥ तत्रादावेतस्य प्रकरणत्वेन तल्लक्षणमुच्यते-- आत्मनाम कवियत्र कथां नायकमेव च । औत्पत्तिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥ इदं च भरतेन शुद्धप्रकीर्णभेदेन तद्दिधा प्रतिपादितम् । द्विधा प्रकरणं तत्तु शुद्ध सङ्कीर्णमेव च ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy