SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8480 A DESCRIPTIVE CATALOGUE OF No. 12601. मालतीमाधवव्याख्या. MĀLATĪMĀDHAVAVYĀKHYĂ. Substance, paper. Size, 103 x 4 inches. Pages, 90. Lines, on a page. Character, Devanagari. Condition, slightly injured. Appearance, new. Breaks off in the second act. A commentary by Jagaddbara on the Malatīmădhava. Beginning: चश्चच्चन्द्रिकचन्द्रचारुकुसुमो माधजटापल्लवो दृप्यदारुणदन्दशूकमणिमान् तत्पश्चशाखालयः । स्थाणुर्मे फलदो भवत्वतितरां गौरीमुखेन्दुद्रुव . . . . दोहदादिवदधद्देववदुमत्वं सदा (१) ॥ नत्वा गुरून् गुणगुरुनवलोक्य टीकां विश्वादिकोशभरतश्रुतिशब्दविद्याम् । छन्दस्यलङ्करणमर्थगति विचिन्त्य श्रीमान् जगद्धरकृती वितनोति टीकाम् ।। श्रीकण्ठकण्ठविलुठत्पटुनाटकेऽस्मिन् टीका मयाल्पमतिनापि वितन्यते यत् । हासाय दुर्जनगणस्य भवेन्न चैतत उच्चैःपदं यदभिकाङ्क्षति सर्व एव ॥ इह तावदष्टपदी नान्दी विदधान एव कविरप्रत्यूहमाहितसिद्धिमनुरुध्य प्रचण्डचण्डीपतेरकाण्डताण्डवाडम्बरेण स्व(स्वेष्ट)देवोक्तिनि(वस्तुति)रूपं मङ्गलं प्रकरणादौ निबध्नाति–सानन्दमित्यादि । वैनायक्यो वदनविधुतयश्चिरं वः पान्तु इति श्रोतन्सामाजिकान् कविराशास्ते । End: तर्हि (ते हि) प्रबलशङ्खध्वनिनिबोधिताः कलकलन्ति (इति)भावः । मालती-अवयवार्थ (पवार्य)निभृतं निगूढनाद(ढ भाव) संयुक्तमपिवादित्र (पवारित) कं भवेदिति भरतः । स. ___No. 12603. मालतीमाधवव्याख्या. MĀLATĪMĀDHAVAVYĀKHYĂ. Snbstance, palm-leaf. Size, 18 x 10 inches. Pages, 160. Lines, 9 on-s page. Character, Grantha. Condition, sligbtly injured. Appearance, old. Breaks off in the seventh act. Same work as that described under No. 12595. By Tripurări. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy