SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8426 A DESORIPTIVE CATALOGUE OF तत्र श्रीमत्तिरुप्पुळकुलिनगरवराधीश्वरः कृष्णसूरिः ताताचार्यो महात्मा सकलगुणनिधिः सर्वशास्त्रार्थवेत्ता । सोऽयं श्रीदेवदेवोत्तमसकलसमाराधनाद्यर्थधर्मश्रेष्ठश्रीपालकोऽयं जगति विजयते सार्वभौमो गुरूणाम् ॥ सोऽयं श्रीकृष्णसूरिनिखिलजनसमुत्तारणायैव हेतोः श्रीशन्यस्तात्मरक्षाभरणफलवतां श्रीप्रपन्नोत्तमानाम् । सापिण्ड्यं कर्म कार्य तदितरमनुजानां तु सापिण्ड्य कृत्यं श्रीमन्नारायणाख्यो बलिरपि च तथैवेति निश्चित्य तूचे ।। सन्मार्गकण्टकोद्धारसङ्ग्रहाख्यनिबन्धनम् । तस्य निर्णायकं चक्रे लोकानां हितकाम्यया मन्सालखट्टग्रामस्थवात्स्यवेदान्तसूरिणा । पूर्व तु यदुपन्यस्तं तदेव कथयाम्यहम् ॥ End: प्रतीचीन: सपिण्डीकरणं कुर्यात्पूर्व दर्शेऽमिमान् सुतः । परतो दशरात्रस्य पूर्णेऽब्दे तु तथापरः ।। नासपिण्ड्यग्निमान् विप्रः पितृयज्ञं समाचरेत् । पापी स्यादसपिण्डी तु पितृहा चोपजायते ॥ इति जाबालिना निमित्तसंयोगमन्तरेण प्रत्यवायस्मरणेन सापिण्ड्यस्य नित्यत्वादपि प्रपन्नानां तथानुष्ठानमावश्यकम् । अथ वा द्वितीयार्थवादस्य विधिद्वयशेषत्वमेव योग्यतावशात् अतस्सपिण्डीकरणस्य नित्यत्वमावश्यकम् ॥ No. 12549. प्रबोधचन्द्रोदयम्. PRABODHACANDRODAYAM. Pages, 96, Lines, 19 on a page. Begins on fol. la of the MS. described under No. 12500. Complete in six acts. Same work as that described under R. No. 1108 of the Triennial Catalogue, Vol. II, Part I-A, wherein see for the beginning. By Kranamisra. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy