SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8425 support of the same wrote a treatise called Sanmārgakantakāddhāra in which he maintained that Sapiņdīkaraṇa only is the proper ceremony. The author of the drama under notice, viz., Ghatta Sesarya, son of Rāmānujayõgin of Vàdhūlagötra, bas in this work supported the view of Mansālkattai Vēdāntācārya and refuted that of Tirupputkuļi SriKrsna Tatācārya. Beginning: समस्तचिदचिवस्तुशेषिणे शेषशायिने । प्रपनपारिजाताय श्रीरङ्गब्रह्मणे नमः ॥ (नान्द्यन्ते) सूत्रधारः--- इयं काची कांचिच्छ्रियमनुभवत्यद्य महतीं जनौधैः सङ्कीर्णा ध्वजपटपरिष्कारललिता । वितानाद्यैर्वीता विविधमणिदीपावलियुता दिवेवामातीयं वितिमिरवती केन नगरी ।। (विचिन्त्य, स्मरणमभिनीय) वसन्ते वसन्ते हि वैशाखमासे महानुत्सवो देवदेवस्य क्लुप्तः । इदानीं तु वैशाखमासे हि तस्मात् समन्ताच्च काञ्ची परिष्कारयुक्ता ॥ (पुन(:)स्मरणमभिनीय) [सस्मारम्]. हस्तः हि समारम्भः श्रवणः समापनम् । ध्वजारोहस्तु चित्रायां तीर्थान्ते ह्यवरोहणम् ॥ भविष्यति श्वः प्रभाते महान् हि गरुडोत्सवः । आगमिष्यन्ति बहवः सेवार्थ वैष्णवोत्तमाः । दृप्यहादीभकण्ठीरवनिगमशिखादेशिकेन्द्रावतारः श्रीमहाधूलरामानुजगुरुतनयो घदृशेषार्थनामा । दासोऽहं रङ्गवासी निर्जपितृकलितव्यर्थवाजा(ग्जा)लतूल स्तोमानिं नाम सन्दर्भकमिति ललितं सम्प्रयोक्तुं प्रवृत्तः ॥ तदनन्तरकरणीयाय सज्जीभवामि । (इति निष्क्रान्तः) प्रस्तावना । 628-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy