SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8419 THE SANSKRIT MANUSCRIPTS. विश्वामित्रगोत्रजानां महाबाह्मणरञ्जिन(नी)सद्विरम् । अर्थान्वितं प्रभजतां तेषां मध्येऽभवद्द्विजः ॥ दक्षिणांशगृहः सोऽथ जातवेदा हि नामतः ॥ सोमयागं कृतवतस्तस्य जाया च पार्वती ॥ तदुपादानदेहस्य परमेशकनीय[व]सः ॥ . . . . . लाल . . शवा याजिताश्रमसम्पदः । तुर्याश्रमनिविष्टस्य कृतिरेषा यथाबलम् । _No. 12542. प्रतिज्ञायौगन्धरायणम्. PRATIJÑAYALGANDHARĀYAŅAM. Substance, paper. Size, 87x5 inches. Pages, 94. Lines, 10 on a page. Character, Dovanagari. Condition, good. Appearance, new. ; Begins on fol. 51a The nther work herein is Svapna väsavadatta la. Complete in four acts. A small drama describing the marriage of Udayana or Vatsarāja with Vasavadatta, daughter of Mahaséna, King of Ujjain. One of the dramatio personage in the drama is Yangandharāyaṇa, the Prime Minister of Vatsarāja. The work has been printed in the Trivandrum Sanskrit Series. According to it, the author is made out to be the well-known Bhāsa. Beginning: (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्र पातु वासवदत्तायो महासेनोऽतिवीर्यवान् । वत्सराजस्तु नाना सशक्तियौगन्धरायणः ।। (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये इतस्तावत् । (प्रविश्य) नटी-अय्य इअं मि । सूत्र-आर्ये गीयतां तावत् किञ्चिद्वस्तु । ततस्तव गीतप्रसादिते रङ्गा वयमपि प्रकरणमारभामहे । आर्ये किमिदं चिन्त्यते । न तु गीयते । नटी-अन्ज मए सिविणे णादिकुलस्स अस्सग्ग(त्थं) विअ दिद्वम् । ता इच्छामि अय्येण कुसलविण्णाणणिमित्तं कंचि पुरुसं पेखिअस्सिदुम् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy