SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8416 A DESCRIPTIVE OATALOGUE OF Begins on fol. la. The other work herein is Ahābalanāthiya 63b. Complete. Same work as that described under R. No. 1466(d) of the Triennial Catalogue of MSS., Vol. II, Part I.C. By Raigarya. No. 12539. पावेतीपरिणयम. PĀRVATIPARIŅAYAM. Pages, 30. Lines, 22 on a page. Begins on fol. 135a of the MS. described under No. 859. Complete in five acts. A drama by Bāņa Bbațţa describing the marriage of Pärvatī with God Śiva. Beginning: आदी प्रेमकषायिता हरमुखव्यापारलोला शनैः बीडाभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः । भर्तः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥ . सूत्रधारः--आर्ये, अद्य खलु किमप्यभिनवं पार्वतीपरिणयं नाम रूपकं द्रष्टमभिलषति परिषदेषा ॥ नटी- अय्य तं उण अहिणअं कस्स कइणो किदी भविस्सदि । End: अस्ति कविसार्वभौमो वत्सान्वयजलधिकौस्तुभो बाणः । नृत्यति यद्रसनायां वेधोमुखरङ्गलासिका वाणी ॥ तद्विरचितेन विचित्रसंविधानेन वस्तुनानेन सामाजिकानुपस्थास्यामहे ॥ तथापीदमस्तु (भरतवाक्यम् )--- पर्जन्यो वृष्टिमिष्टां प्रदिशतु जगतो भद्रसंपादयित्रीं शश्वत्सस्यैः प्ररूद्वैर्भवतु पुलकिता सर्वतो भूतधात्री । वर्तन्तां वीतविघ्नाः स्फुरदुपकृतयः संपदः सज्जनानां नित्यानन्दो महेशो निरतिशयसुखप्राप्तये कल्पतां वः ।। इति निष्क्रान्ताः सर्वे ॥ पञ्चमोऽङ्कः ॥ Colophon: समातमिदं पार्वतीपरिणयं नाम नाटकम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy