________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8415
विषयवीथीमारोप्य कामुकमिव पृच्छति । त्वं ध्यानव्याजमुपेत्य कां चिन्तयसि । योगभूमिषु सप्तमीमवस्थां (प्राप्य) पर्यङ्कबन्धाक्षिनिमीलनादिच्छलेन बहिर्भावयित्वा कामतिलोक्यसौभाग्यसंपन्नां चिन्तयसि ।
End:
__ अतएव पञ्चमवेदत्वेन परमोपादेयस्यानुकार्याभिन्नभरतमुखेन जगदनुग्रहाय स्वप्रवृत्तेरुचितविषयतां च द्योतयितुं फलप्रतिपादनेनैतत्प्रवृत्तपरोचनां च नाटकस्य न्यायानुसारेण श्रेयस्करत्वं महाकविः प्रतिपादितवान् । अतश्चास्माभिरत्र देशिकदयोदितवस्तुतत्त्वैर्विषयसौकर्यप्रेरितैः यथामति विमर्शः कृत इति सर्व शिवम || Colophon :
श्रीशङ्करोरुकरुणाधननिर्वतो(तेन) रामेण दाशरथिवृत्तसुजीवनेन । साहित्यमार्गपरिचङ्कमणप्रयासे शिष्यान्विबोधयितुमेष कृतो विचारः ।।
No. 12536. नारायणीविलासः.
NĀRĀYANIVILĀJA”. Substance, paper. Size, 84 x 68 inches Pages, 19. Lines, 16 on a paga.
Character, Telugu. Condition, good. Appearance, new. . ___Begins on tol. 31a. The other work herein is Laksmisvayamvara.
1a.
Complete.
Same work as that described under No. 19 of M. Seshagiri Sastri's Report, No. 1.
No. 12537. नारायणीविलासः.
NĀRĀYAŅIVILĀSAŅ. Substance, palm-leaf. Size, 84 x } inches. Pages, 80. Lines, 6 on a
page. Character, Grantha. Condition, injured. Appearance, old. Begins on fol. 80a. The other work herein is Laksmisvayamvara
1a.
Complete. Same work as the above.
This is the original MS. from which the MS. described under the previous pumber was tranoribed.
___No. 12538. पञ्चबाणविजयभाणः.
PAÑCABĀNAVIJAYABHĀŅAĦ. Substanca, paper. Size, 8 X 64 inches. Pages, 124. Lines, 16 on a
page. Character, Grantha. Condition, good. Appearance, new.
For Private and Personal Use Only