SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8413 No. 12532. नागानन्दम्. ___NAGANANDAM. Substance, paper. Size, 131x5 inches. Pages, 74. Lines, 10 on a page. Character, Dēvanāgari. Condition, good. Appearance, new. Begins on fol. 296. The other works herein are Alankaramukta. vali 16, Natakacandrika 690, Rasakalpadruma 926, Rasatariginivyākhyā 1496. Complete. A drama describing the story of Jimūtavāhana : by Śrīharşa. It was intended to be staged on the occasion of the festival of Indra. Beginning: ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोऽसि निषणतरस्त्वत्तः स कोऽन्यः पुमान् सेयॆ मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥ (नान्यन्ते सूत्रधारः) सू-अलमतिविस्तरेण । अद्याहमिन्द्रोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः --- यत्तदस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कतं विद्याधरचक्रवर्तिप्रतिबद्धं नागानन्दं नाम नाटकं कृतमस्माभिः श्रोत्रपरंपरया श्रुतं न च प्रयोगतो दृष्टम् । तत्तस्यैव राज्ञः सकलजनहृदयाहादिनो बहुमानादस्मासु वानुग्रहबुद्धया यथावत्प्रयोगेणाद्य त्वया नाटयितव्यमिति । तद्यावदिदानी नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि (परिक्रम्यावलोक्य च) आवर्जितानि सकलसामाजिकमनांसीति मे निश्चयः । कुतः, श्रीहर्षी निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च सिद्धराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनमद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्य समागतम् । वनं याम्यहमद्यैव यथा जीमूतवाहनः ॥ End: • तथापीदमस्तु (भरतवाक्यम्) वृष्टिं हृष्टशिखण्डिताण्डवकृते मुञ्चन्तु काले धनाः कुर्वन्तु प्रतिरूढसन्ततहरित्सस्योत्तरीया क्षितिम् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy