SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8394 A DESCRIPTIVE OATALOGUE OF No. 12509. कमलिनीराजहंसम् . KAMALINİRĀJAHANSAM. Pages, 112. Lines, 20 on a page. Begins on fol. la of the MS. described under No. 11837. Complete. A drama in five acts describing the love between Kamalini and Rajabarsa and their subsequent union. It is said to have been staged on the occasion of the spring festival of God Siva celebrated in Vrsapura in the Kērala country. The author is Parnasarasvati, disciple of Pūrņajyotirmuni. He wrote a commentary named Vidyullatā on the Möghasandēša. Beginning: एकं तत् पितरौ समस्तजगतामेणाङ्करेखाङ्कितं कारुण्यायतनं वपुर्दिशतु वः काङ्गाधिका संपदम् । यस्यार्धेन पितामहोऽपि पितृमानर्धेन च श्रीमता मेनाजानिरवद्यवाग्विजयते मेरोः सहायो गिरिः ॥ ___ (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सू-धून्वव्रजःप्रसरणं निजपक्षपातादध्यास्य पुण्यजनमानसपुण्डरीकम् । विद्योततां मनसि मे रमयन् विलासैविद्वत्समां कमिलिनीमिव कोऽपि हंसः॥ पारि--भाव, श्रूयताम - भगवतो वृषपुरविभोर्भवानीपतेर्भुवनमहनीयेन पदवाक्यप्रमाणनेत्रत्रयनिरीक्षणापरपरमेश्वरपूर्णज्योतिर्मुनिवरनिहितनिस्सृतकरुणा - मृतपूर्णचन्द्रेण पूर्णसरस्वतीनामधेयेन कविना निबद्धं कमलिनीराजहंसं नाम नाटकमभिनवमभिनयन्तो गुणदोषनिकषहषदं परिषदमेनां परितोषयितुमर्हन्तीति । सूत्र----यद्येवं तर्हि, अम पदयामि सुहृदमनया सोऽहमुंपायेन येन केनापि । कलहंस एष धन्यः कमलिन्या राजहंसमिव । (इति निष्क्रान्तौ) प्रस्तावना ॥ End: शरन्मुनिः-वत्स, किं ते भूयः प्रियमुपहरामि । राजा-भगवन् , किमतः परमपि प्रियमस्ति । तथादि, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy